हिंदी

अधोलिखितं नाट्यांश पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत। रामः - अहो! उदात्तरम्यः समुदाचारः। किं नामधेयो भवतोर्गुरुः? लवः - ननु भगवान्‌ वाल्मीकिः। रामः - केन सम्बन्धेन? - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितं नाट्यांश पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

रामः

अहो! उदात्तरम्यः समुदाचारः। किं नामधेयो भवतोर्गुरुः?

लवः

ननु भगवान्‌ वाल्मीकिः।

रामः

केन सम्बन्धेन?

लवः

उपनयनोपदेशेन।

रामः

अहमत्रभवतो: जनकं नामतो वेदितुमिच्छामि।

लवः

न हि जानाम्यस्य नामधेयम्‌। न कश्चिदस्मिन् तपोवने तस्य नाम व्यवहरति।

रामः

अहो माहात्म्यम्‌।

कुशः

जानाम्यहं तस्य नामधेयम्‌।

रामः

कथ्यताम्‌।

कुशः

निरनुक्रोशो नाम।

रामः

वयस्य, अपूर्वं खलु नामधेयम्‌।

विदूषकः

(विचिन्त्य) एवं तावत्‌ पृच्छामि। निरनुक्रोश इति क एवं भणति?

कुशः

अम्बा।

(i) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्)      1

(क) लवस्य गुरोः नाम किम्‌?

(ख) लवकुशयो: गुरो: नाम कः पृच्छति?

(ग) लवस्य पितु: नाम क: जानाति?

(ii) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्)     2

(क) वाल्मीकि: केन सम्बन्धेन लवकुशयो: गुरु: अस्ति?

(ख) कुशः स्वपितु: नाम किम्‌ ज्ञापयति?

(ग) क: लवकुशयो: जनकस्य नाम वेदितुम्‌ इच्छति?

(iii) निर्देशानुसारम्‌ उत्तरत। (केवलं प्रश्नद्वयम्)      2

(क) 'वाल्मीकि:' इति पदस्य विशेषणपदं किम्‌?

(ख) 'जानामि' इति पदस्य कर्तृपदं किम्‌?

(ग) 'माता' इति पदस्य पर्यायपदं किं प्रयुक्तम्‌?

एक पंक्ति में उत्तर
एक शब्द/वाक्यांश उत्तर

उत्तर

(i) 

(क) वाल्मीकिः

(ख) रामः

(ग) कुश:

(ii) 

(क) वाल्मीकि: उपनयनोपदेशेन सम्बन्धेन लवकुशयोः गुरु अस्ति।

(ख) कुश: स्वपितुः निरनुक्रोशो नाम ज्ञापयति।

(ग) रामः लवकुशयो: जनकस्य नाम वेदितुम् इच्छति।

(iii)

(क) भगवन्

(ख) अहम्

(ग) अम्बा

shaalaa.com
शिशुलालनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2023-2024 (February) Official

संबंधित प्रश्न

 कुशलवौ कम् उपसृत्य प्रणमतः?


केन सम्बन्धन वाल्मीकि: लवकुशयो: गुरुः


 कुत्र लवकुशायाः पितुः नाम न व्यवाहियत?


रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?


कुशलवयोः वंशस्य कर्ता क?


रेखाङ्कितेषु पदेषु विभक्तिं तत्कारणं च उदाहरणानुसार निर्दिशत-

  विभक्तिः तत्कारणम्
यथा- राजन! अलम्‌ अतिदाक्षिण्येन ______ ______
राम: लवकुशौ आसनार्धम्‌ उपवेशयति। ______ ______
घिड्‌ माम्‌ एवं भूतम्‌। ______ ______
अड्डूब्यवहितम्‌ अध्यास्यतां सिंहासनम्‌ ______ ______
अलम्‌ अतिविस्तरेण ______ ______
रामम्‌ उपसृत्य प्रणम्य चा। ______ ______

यथानिर्देशम् उत्तरत-

जानाम्यहं तस्य नामधेयम्’ अस्मिन् वाक्ये कर्तृपदं किम्?


यथानिर्देशम् उत्तरत-

‘किं कुपिता एवं भणति उत प्रकृतिस्था’-अस्मात् वाक्यात् ‘हर्षिता’ इति पदस्य विपरीतार्थकपदं चित्वा लिखत।


अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
जानाम्यहं तस्य नामधेयम्‌। ______ ______

अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
वयस्य! अपूर्व खलु नामधेयम्‌। ______ ______

विशेषण-विशेष्यपदानि योजयत-

  विशेषण पदानि   विशेष्य पदानि
  यथा-विशेषण पदानि श्लाघ्या   कथा
(1) उदात्तरम्य:  (क) समुदाचारः
(2) अतिरदीर्घ: (ख) स्पर्श:
(3) समरूप:  (ग) कुशलबयो:
(4)  हृदयग्राही  (घ) प्रवास:
(5)  कुमारयो: (ङ) कुदु॒म्बवृत्तान्त

अधोलिखितपदेषु सन्धि कुरुत-

द्वौ + अपि – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

 अहमप्येतयोः – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

वयोऽनुरोधात् – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

समानाभिजनौ – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

खल्वेतत् – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×