Advertisements
Advertisements
प्रश्न
अधोलिखितं पद्यांशं पठित्वा प्रद्तप्रश्नान् संस्कृतेन उत्तरत।
पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्। पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता।। |
(i) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) 1
(क) पिता कदा विद्याधनं यच्छति?
(ख) पिता कस्मै विद्याधनं यच्छति?
(ग) क: तपः तेपे?
(ii) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) 2
(क) का उक्ति: कृतज्ञता?
(ख) पिता पुत्राय कीदृशं विद्याधनं यच्छति?
(ग) पिता पुत्राय बाल्ये कीदृशं धनं यच्छति?
(iii) निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम्) 2
(क) 'सुताय' इति पदस्य पर्यायपदं किम्?
(ख) 'महत्' इति पदस्य विशेष्यपदं किम्?
(ग) 'यच्छति' इति पदस्य कर्तृपदं किम्?
उत्तर
(i)
(क) बाल्ये
(ख) पुत्राय
(ग) पिता
(ii)
(क) सा उक्तिः कृतज्ञता।
(ख) पिता पुत्राय महत् विद्याधनं यच्छति।
(ग) पिता पुत्राय बाल्ये महत् विद्याधनं यच्छति।
(iii)
(क) पुत्राय
(ख) विद्याधनम्
(ग) पिता
APPEARS IN
संबंधित प्रश्न
वाचि किं भवेत्?
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः।
पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत-
येन ______ यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तुं ______ भवेत्, सः ______ इति ______।
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-
यथा- सत्या मधुरा च वाणी का? - धर्मप्रद
मन्दमति: कौदृशं फल खादति? - ______
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-
यथा- बुद्धिमान् नर: किम् इच्छति? - आत्मनः श्रेयः
सः: कदापि कि न कुर्यात्? - ______
मञ्जूषायाः तद्भावात्मकसूक्ती: विचित्य अधोलिखितकथनानां समक्षं लिखत-
विद्याधनं महत्
_____________________________________
_____________________________________
आचारेण तु संयुक्त: सम्पूर्णफलभाग्भवेत्। मनसि एकं वचसि एकं कर्मणि एक॑ महात्मनाम। विद्याधनं सर्वधनप्रधानम्॥ सं वो मनांसि जानताम। विद्याधन श्रेष्ठ तन्मूलमितरद्धनम्॥ आचारप्रभवो धर्म: सन्तश्चाचारलक्षणा:। |
अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-
शब्दाः | विलोमशब्दः |
कातरः | ______ |
अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-
शब्दाः | विलोमशब्दः |
कृतज्ञता | ______ |
अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-
शब्दाः | विलोमशब्दः |
आलस्य | ______ |
अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-
शब्दाः | विलोमशब्दः |
परुषा | ______ |
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रह: | समस्तपदम् | समासनाम |
न कातरः | ______ | नजू तत्पुरुष: |
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रह: | समस्तपदम् | समासनाम |
न हितम् | ______ | नजू तत्पुरु |
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रह: | समस्तपदम् | समासनाम |
महान् आत्मा येषाम् | ______ | बहुब्रीहि: |
अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-
प्रभूतम - ______, ______, ______
शब्द-मज्जूषा
लोचनम्, नेत्रम्, भूरि, शुभम्, परिषद्, मानसम्, मनः, सभा, नयनम्, आननम्, चेतः, विपुलम्, संसद्, बहु, वक्त्रम् |
अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-
श्रेयः - ______,______,______
शब्द-मज्जूषा
लोचनम्, नेत्रम्, भूरि, शुभम्, परिषद्, मानसम्, मनः, सभा, नयनम्, आननम्, चेतः, विपुलम्, संसद्, बहु, वक्त्र, वदनम्, शिवम् कल्याणम् |
अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-
चित्तम् - ______, ______, ______
शब्द-मज्जूषा
लोचनम्, नेत्रम्, भूरि, शुभम्, परिषद्, मानसम्, मनः, सभा, नयनम्, आननम्, चेतः, विपुलम्, संसद्, बहु, वक्त्र, वदनम्, शिवम् कल्याणम् |
अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-
सभा- ______, ______, ______
शब्द-मज्जूषा
लोचनम्, नेत्रम्, भूरि, शुभम्, परिषद्, मानसम्, मनः, समितिः, नयनम्, आननम्, चेतः, विपुलम्, संसद्, बहु, वक्त्र, वदनम्, शिवम्, कल्याणम् |
अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-
मुखम्- ______, ______, ______
शब्द-मज्जूषा
लोचनम्, नेत्रम्, भूरि, शुभम्, परिषद्, मानसम्, मनः, समितिः, नयनम्, आननम्, चेतः, विपुलम्, संसद्, बहु, वक्त्र, वदनम्, शिवम्, कल्याणम् |
अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
य: आत्मनः श्रेयः इच्छति।