हिंदी

अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत- शब्दाः विलोमशब्दः आलस्य ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-

शब्दाः विलोमशब्दः
आलस्य ______

विकल्प

  • उद्विग्नता

  • विलासिता

  • उद्योग:

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

शब्दाः विलोमशब्दः
आलस्य उद्योग:
shaalaa.com
सूक्तय:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: सूक्तयः - अभ्यासः [पृष्ठ ७९]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 9 सूक्तयः
अभ्यासः | Q 6. (अ) (ङ) | पृष्ठ ७९

संबंधित प्रश्न

स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

संसारे विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते।


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

धैर्यवान् लोके परिभवं न प्राप्नोति।


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात्।


अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-

यथा- सत्या मधुरा च वाणी का? धर्मप्रद

धर्मप्रदां वां कः त्यजति? - ______


अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-

यथा- सत्या मधुरा च वाणी का? - धर्मप्रद

मूढ: पुरुष: कां वाणी वद॒ति? - ______


अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-

यथा- सत्या मधुरा च वाणी का? - धर्मप्रद

मन्दमति: कौदृशं फल खादति? - ______


मञ्जूषायाः तद्भावात्मकसूक्ती: विचित्य अधोलिखितकथनानां समक्षं लिखत-

आचारः प्रथमो धर्मः

_____________________________________

_____________________________________

आचारेण तु संयुक्त: सम्पूर्णफलभाग्भवेत्‌।

मनसि एकं वचसि एकं कर्मणि एक॑ महात्मनाम। विद्याधनं सर्वधनप्रधानम्‌॥

सं वो मनांसि जानताम।

विद्याधन श्रेष्ठ तन्मूलमितरद्धनम्‌॥

आचारप्रभवो धर्म: सन्तश्चाचारलक्षणा:।


अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-

शब्दाः विलोमशब्दः
पक्व: ______

अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-

शब्दाः विलोमशब्दः
कातरः ______

अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-

शब्दाः विलोमशब्दः
कृतज्ञता ______

अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-

शब्दाः विलोमशब्दः
परुषा ______

अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-

विग्रह: समस्तपदम् समासनाम
तत्त्वार्थस्य निर्णय: ______ षष्ठी तत्पुरुष:

अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-

विग्रह: समस्तपदम् समासनाम
वाचि पदु: ______ सप्तमी तत्पुरुष:

अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-

विग्रह: समस्तपदम् समासनाम
न कातरः ______ नजू तत्पुरुष:

अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-

प्रभूतम - ______, ______, ______

शब्द-मज्जूषा

लोचनम्‌, नेत्रम्‌, भूरि, शुभम्‌, परिषद्‌, मानसम्‌, मनः, सभा, नयनम्‌, आननम्‌, चेतः, विपुलम्‌, संसद्‌, बहु, वक्त्रम्‌

अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-

सभा- ______, ______, ______

शब्द-मज्जूषा

लोचनम्‌, नेत्रम्‌, भूरि, शुभम्‌, परिषद्‌, मानसम्‌, मनः, समितिः, नयनम्‌, आननम्‌, चेतः, विपुलम्‌, संसद्‌, बहु, वक्त्र, वदनम्‌, शिवम्‌, कल्याणम्‌

अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-

चक्षुष्- ______, ______, ______

शब्द-मज्जूषा

लोचनम्‌, नेत्रम्‌, भूरि, शुभम्‌, परिषद्‌, मानसम्‌, मनः, समितिः, नयनम्‌, आननम्‌, चेतः, विपुलम्‌, संसद्‌, बहु, वक्त्र, वदनम्‌, शिवम्‌, कल्याणम्‌

अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

य: आत्मनः श्रेयः इच्छति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×