Advertisements
Chapters

Advertisements
Solutions for Chapter 9: सूक्तयः
Below listed, you can find solutions for Chapter 9 of CBSE NCERT for Sanskrit - Shemushi Class 10.
NCERT solutions for Sanskrit - Shemushi Class 10 9 सूक्तयः अभ्यासः [Pages 77 - 80]
एकपदेन उत्तरं लिखत-
पिता पुत्राय बाल्ये किं यच्छति?
विमूढधीः कीदृशीं वाचं परित्यजति?
अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?
प्राणेभ्योऽपि क: रक्षणीयः?
आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात्?
वाचि किं भवेत्?
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
संसारे विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते।
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
जनकेन सुताय शैशवे विद्याधनं दीयते।
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः।
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
धैर्यवान् लोके परिभवं न प्राप्नोति।
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात्।
पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत-
पिता ______ बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्ति: ______।
पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत-
येन ______ यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तुं ______ भवेत्, सः ______ इति ______।
पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत-
यः आत्मनः श्रेयः ______ “सुखानि च इच्छति, सः परेभ्यः अहितं” ______ “कदापि च न ______।
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-
यथा- सत्या मधुरा च वाणी का? धर्मप्रद
धर्मप्रदां वां कः त्यजति? - ______
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-
यथा- सत्या मधुरा च वाणी का? - धर्मप्रद
मूढ: पुरुष: कां वाणी वद॒ति? - ______
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-
यथा- सत्या मधुरा च वाणी का? - धर्मप्रद
मन्दमति: कौदृशं फल खादति? - ______
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-
यथा- बुद्धिमान् नर: किम् इच्छति? - आत्मनः श्रेयः
कियन्ति सुखानि इच्छति? - ______
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-
यथा- बुद्धिमान् नर: किम् इच्छति? - आत्मनः श्रेयः
सः: कदापि कि न कुर्यात्? - ______
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-
यथा- बुद्धिमान् नर: किम् इच्छति? - आत्मनः श्रेयः
सः केभ्य: अहितं न कुर्यात्? - ______
मञ्जूषायाः तद्भावात्मकसूक्ती: विचित्य अधोलिखितकथनानां समक्षं लिखत-
विद्याधनं महत्
_____________________________________
_____________________________________
आचारेण तु संयुक्त: सम्पूर्णफलभाग्भवेत्। मनसि एकं वचसि एकं कर्मणि एक॑ महात्मनाम। विद्याधनं सर्वधनप्रधानम्॥ सं वो मनांसि जानताम। विद्याधन श्रेष्ठ तन्मूलमितरद्धनम्॥ आचारप्रभवो धर्म: सन्तश्चाचारलक्षणा:। |
मञ्जूषायाः तद्भावात्मकसूक्ती: विचित्य अधोलिखितकथनानां समक्षं लिखत-
आचारः प्रथमो धर्मः
_____________________________________
_____________________________________
आचारेण तु संयुक्त: सम्पूर्णफलभाग्भवेत्। मनसि एकं वचसि एकं कर्मणि एक॑ महात्मनाम। विद्याधनं सर्वधनप्रधानम्॥ सं वो मनांसि जानताम। विद्याधन श्रेष्ठ तन्मूलमितरद्धनम्॥ आचारप्रभवो धर्म: सन्तश्चाचारलक्षणा:। |
मञ्जूषायाः तद्भावात्मकसूक्ती: विचित्य अधोलिखितकथनानां समक्षं लिखत-
चित्ते वाचि च अवक्रता एव समत्वम्
_____________________________________
_____________________________________
आचारेण तु संयुक्त: सम्पूर्णफलभाग्भवेत्। मनसि एकं वचसि एकं कर्मणि एक॑ महात्मनाम। विद्याधनं सर्वधनप्रधानम्॥ सं वो मनांसि जानताम। विद्याधन श्रेष्ठ तन्मूलमितरद्धनम्॥ आचारप्रभवो धर्म: सन्तश्चाचारलक्षणा:। |
अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-
शब्दाः | विलोमशब्दः |
पक्व: | ______ |
परिपक्व:
अपक्व:
क्वथितः
अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-
शब्दाः | विलोमशब्दः |
विमूढधी: | ______ |
सुधी:
निधि:
मन्दधी:
अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-
शब्दाः | विलोमशब्दः |
कातरः | ______ |
अकरुण:
अधीर:
अकातर:
अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-
शब्दाः | विलोमशब्दः |
कृतज्ञता | ______ |
कृपणता
कृतघ्नता
कातरता
अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-
शब्दाः | विलोमशब्दः |
आलस्य | ______ |
उद्विग्नता
विलासिता
उद्योग:
अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-
शब्दाः | विलोमशब्दः |
परुषा | ______ |
पौरुषी
कोमला
कठोरा
अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-
प्रभूतम - ______, ______, ______
शब्द-मज्जूषा
लोचनम्, नेत्रम्, भूरि, शुभम्, परिषद्, मानसम्, मनः, सभा, नयनम्, आननम्, चेतः, विपुलम्, संसद्, बहु, वक्त्रम् |
अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-
श्रेयः - ______,______,______
शब्द-मज्जूषा
लोचनम्, नेत्रम्, भूरि, शुभम्, परिषद्, मानसम्, मनः, सभा, नयनम्, आननम्, चेतः, विपुलम्, संसद्, बहु, वक्त्र, वदनम्, शिवम् कल्याणम् |
अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-
चित्तम् - ______, ______, ______
शब्द-मज्जूषा
लोचनम्, नेत्रम्, भूरि, शुभम्, परिषद्, मानसम्, मनः, सभा, नयनम्, आननम्, चेतः, विपुलम्, संसद्, बहु, वक्त्र, वदनम्, शिवम् कल्याणम् |
अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-
सभा- ______, ______, ______
शब्द-मज्जूषा
लोचनम्, नेत्रम्, भूरि, शुभम्, परिषद्, मानसम्, मनः, समितिः, नयनम्, आननम्, चेतः, विपुलम्, संसद्, बहु, वक्त्र, वदनम्, शिवम्, कल्याणम् |
अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-
चक्षुष्- ______, ______, ______
शब्द-मज्जूषा
लोचनम्, नेत्रम्, भूरि, शुभम्, परिषद्, मानसम्, मनः, समितिः, नयनम्, आननम्, चेतः, विपुलम्, संसद्, बहु, वक्त्र, वदनम्, शिवम्, कल्याणम् |
अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-
मुखम्- ______, ______, ______
शब्द-मज्जूषा
लोचनम्, नेत्रम्, भूरि, शुभम्, परिषद्, मानसम्, मनः, समितिः, नयनम्, आननम्, चेतः, विपुलम्, संसद्, बहु, वक्त्र, वदनम्, शिवम्, कल्याणम् |
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रह: | समस्तपदम् | समासनाम |
तत्त्वार्थस्य निर्णय: | ______ | षष्ठी तत्पुरुष: |
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रह: | समस्तपदम् | समासनाम |
वाचि पदु: | ______ | सप्तमी तत्पुरुष: |
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रह: | समस्तपदम् | समासनाम |
धर्म प्रददाति इति (ताम) | ______ | उपपदतत्पुरुष: |
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रह: | समस्तपदम् | समासनाम |
न कातरः | ______ | नजू तत्पुरुष: |
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रह: | समस्तपदम् | समासनाम |
न हितम् | ______ | नजू तत्पुरु |
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रह: | समस्तपदम् | समासनाम |
महान् आत्मा येषाम् | ______ | बहुब्रीहि: |
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रह: | समस्तपदम् | समासनाम |
विमूढ़ा धी: यस्य | ______ | बहुब्रीहि: |
Solutions for 9: सूक्तयः

NCERT solutions for Sanskrit - Shemushi Class 10 chapter 9 - सूक्तयः
Shaalaa.com has the CBSE Mathematics Sanskrit - Shemushi Class 10 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shemushi Class 10 CBSE 9 (सूक्तयः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Shemushi Class 10 chapter 9 सूक्तयः are सूक्तय:.
Using NCERT Sanskrit - Shemushi Class 10 solutions सूक्तयः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shemushi Class 10 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 9, सूक्तयः Sanskrit - Shemushi Class 10 additional questions for Mathematics Sanskrit - Shemushi Class 10 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.