Advertisements
Advertisements
प्रश्न
अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-
चित्तम् - ______, ______, ______
शब्द-मज्जूषा
लोचनम्, नेत्रम्, भूरि, शुभम्, परिषद्, मानसम्, मनः, सभा, नयनम्, आननम्, चेतः, विपुलम्, संसद्, बहु, वक्त्र, वदनम्, शिवम् कल्याणम् |
उत्तर
चित्तम् - मनः, मानसम् , चेतः
APPEARS IN
संबंधित प्रश्न
पिता पुत्राय बाल्ये किं यच्छति?
अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?
प्राणेभ्योऽपि क: रक्षणीयः?
वाचि किं भवेत्?
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
संसारे विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते।
पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत-
येन ______ यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तुं ______ भवेत्, सः ______ इति ______।
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-
यथा- सत्या मधुरा च वाणी का? - धर्मप्रद
मन्दमति: कौदृशं फल खादति? - ______
मञ्जूषायाः तद्भावात्मकसूक्ती: विचित्य अधोलिखितकथनानां समक्षं लिखत-
विद्याधनं महत्
_____________________________________
_____________________________________
आचारेण तु संयुक्त: सम्पूर्णफलभाग्भवेत्। मनसि एकं वचसि एकं कर्मणि एक॑ महात्मनाम। विद्याधनं सर्वधनप्रधानम्॥ सं वो मनांसि जानताम। विद्याधन श्रेष्ठ तन्मूलमितरद्धनम्॥ आचारप्रभवो धर्म: सन्तश्चाचारलक्षणा:। |
मञ्जूषायाः तद्भावात्मकसूक्ती: विचित्य अधोलिखितकथनानां समक्षं लिखत-
चित्ते वाचि च अवक्रता एव समत्वम्
_____________________________________
_____________________________________
आचारेण तु संयुक्त: सम्पूर्णफलभाग्भवेत्। मनसि एकं वचसि एकं कर्मणि एक॑ महात्मनाम। विद्याधनं सर्वधनप्रधानम्॥ सं वो मनांसि जानताम। विद्याधन श्रेष्ठ तन्मूलमितरद्धनम्॥ आचारप्रभवो धर्म: सन्तश्चाचारलक्षणा:। |
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रह: | समस्तपदम् | समासनाम |
वाचि पदु: | ______ | सप्तमी तत्पुरुष: |
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रह: | समस्तपदम् | समासनाम |
धर्म प्रददाति इति (ताम) | ______ | उपपदतत्पुरुष: |
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रह: | समस्तपदम् | समासनाम |
न हितम् | ______ | नजू तत्पुरु |
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रह: | समस्तपदम् | समासनाम |
महान् आत्मा येषाम् | ______ | बहुब्रीहि: |
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रह: | समस्तपदम् | समासनाम |
विमूढ़ा धी: यस्य | ______ | बहुब्रीहि: |
अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-
श्रेयः - ______,______,______
शब्द-मज्जूषा
लोचनम्, नेत्रम्, भूरि, शुभम्, परिषद्, मानसम्, मनः, सभा, नयनम्, आननम्, चेतः, विपुलम्, संसद्, बहु, वक्त्र, वदनम्, शिवम् कल्याणम् |
अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-
मुखम्- ______, ______, ______
शब्द-मज्जूषा
लोचनम्, नेत्रम्, भूरि, शुभम्, परिषद्, मानसम्, मनः, समितिः, नयनम्, आननम्, चेतः, विपुलम्, संसद्, बहु, वक्त्र, वदनम्, शिवम्, कल्याणम् |
अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
य: आत्मनः श्रेयः इच्छति।