हिंदी

अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत- यथा- सत्या मधुरा च वाणी का? - धर्मप्रद मन्दमति: कौदृशं फल खादति? - ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-

यथा- सत्या मधुरा च वाणी का? - धर्मप्रद

मन्दमति: कौदृशं फल खादति? - ______

रिक्त स्थान भरें

उत्तर

यथा- सत्या मधुरा च वाणी का? - धर्मप्रद

मन्दमति: कौदृशं फल खादति? - अपक्वम्

shaalaa.com
सूक्तय:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: सूक्तयः - अभ्यासः [पृष्ठ ७८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 9 सूक्तयः
अभ्यासः | Q 4. क. (ग) | पृष्ठ ७८

संबंधित प्रश्न

पिता पुत्राय बाल्ये किं यच्छति?


प्राणेभ्योऽपि क: रक्षणीयः?


वाचि किं भवेत्?


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

जनकेन सुताय शैशवे विद्याधनं दीयते।


पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत-

येन ______ यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तुं  ______ भवेत्, सः ______ इति ______।


पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत-

यः आत्मनः श्रेयः ______ “सुखानि च इच्छति, सः परेभ्यः अहितं” ______ “कदापि च न ______।


अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-

यथा- सत्या मधुरा च वाणी का? - धर्मप्रद

मूढ: पुरुष: कां वाणी वद॒ति? - ______


अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-

यथा- बुद्धिमान्‌ नर: किम्‌ इच्छति? - आत्मनः श्रेयः

कियन्ति सुखानि इच्छति? - ______


अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-

यथा- बुद्धिमान्‌ नर: किम्‌ इच्छति? - आत्मनः श्रेयः

सः केभ्य: अहितं न कुर्यात्‌? - ______


मञ्जूषायाः तद्भावात्मकसूक्ती: विचित्य अधोलिखितकथनानां समक्षं लिखत-

आचारः प्रथमो धर्मः

_____________________________________

_____________________________________

आचारेण तु संयुक्त: सम्पूर्णफलभाग्भवेत्‌।

मनसि एकं वचसि एकं कर्मणि एक॑ महात्मनाम। विद्याधनं सर्वधनप्रधानम्‌॥

सं वो मनांसि जानताम।

विद्याधन श्रेष्ठ तन्मूलमितरद्धनम्‌॥

आचारप्रभवो धर्म: सन्तश्चाचारलक्षणा:।


अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-

शब्दाः विलोमशब्दः
परुषा ______

अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-

विग्रह: समस्तपदम् समासनाम
तत्त्वार्थस्य निर्णय: ______ षष्ठी तत्पुरुष:

अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-

विग्रह: समस्तपदम् समासनाम
वाचि पदु: ______ सप्तमी तत्पुरुष:

अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-

प्रभूतम - ______, ______, ______

शब्द-मज्जूषा

लोचनम्‌, नेत्रम्‌, भूरि, शुभम्‌, परिषद्‌, मानसम्‌, मनः, सभा, नयनम्‌, आननम्‌, चेतः, विपुलम्‌, संसद्‌, बहु, वक्त्रम्‌

अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-

चित्तम् - ______, ______, ______

शब्द-मज्जूषा

लोचनम्‌, नेत्रम्‌, भूरि, शुभम्‌, परिषद्‌, मानसम्‌, मनः, सभा, नयनम्‌, आननम्‌, चेतः, विपुलम्‌, संसद्‌, बहु, वक्त्र, वदनम्‌, शिवम्‌ कल्याणम्‌

अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-

चक्षुष्- ______, ______, ______

शब्द-मज्जूषा

लोचनम्‌, नेत्रम्‌, भूरि, शुभम्‌, परिषद्‌, मानसम्‌, मनः, समितिः, नयनम्‌, आननम्‌, चेतः, विपुलम्‌, संसद्‌, बहु, वक्त्र, वदनम्‌, शिवम्‌, कल्याणम्‌

अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

य: आत्मनः श्रेयः इच्छति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×