Advertisements
Advertisements
प्रश्न
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-
यथा- सत्या मधुरा च वाणी का? - धर्मप्रद
मन्दमति: कौदृशं फल खादति? - ______
उत्तर
यथा- सत्या मधुरा च वाणी का? - धर्मप्रद
मन्दमति: कौदृशं फल खादति? - अपक्वम्
APPEARS IN
संबंधित प्रश्न
पिता पुत्राय बाल्ये किं यच्छति?
विमूढधीः कीदृशीं वाचं परित्यजति?
अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?
प्राणेभ्योऽपि क: रक्षणीयः?
आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात्?
वाचि किं भवेत्?
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
जनकेन सुताय शैशवे विद्याधनं दीयते।
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात्।
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-
यथा- सत्या मधुरा च वाणी का? - धर्मप्रद
मूढ: पुरुष: कां वाणी वद॒ति? - ______
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-
यथा- बुद्धिमान् नर: किम् इच्छति? - आत्मनः श्रेयः
सः केभ्य: अहितं न कुर्यात्? - ______
अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-
शब्दाः | विलोमशब्दः |
पक्व: | ______ |
अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-
शब्दाः | विलोमशब्दः |
कातरः | ______ |
अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-
शब्दाः | विलोमशब्दः |
परुषा | ______ |
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रह: | समस्तपदम् | समासनाम |
धर्म प्रददाति इति (ताम) | ______ | उपपदतत्पुरुष: |
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रह: | समस्तपदम् | समासनाम |
न कातरः | ______ | नजू तत्पुरुष: |
अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-
सभा- ______, ______, ______
शब्द-मज्जूषा
लोचनम्, नेत्रम्, भूरि, शुभम्, परिषद्, मानसम्, मनः, समितिः, नयनम्, आननम्, चेतः, विपुलम्, संसद्, बहु, वक्त्र, वदनम्, शिवम्, कल्याणम् |
अधोलिखितं पद्यांशं पठित्वा प्रद्तप्रश्नान् संस्कृतेन उत्तरत।
पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्। पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता।। |
(i) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) 1
(क) पिता कदा विद्याधनं यच्छति?
(ख) पिता कस्मै विद्याधनं यच्छति?
(ग) क: तपः तेपे?
(ii) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) 2
(क) का उक्ति: कृतज्ञता?
(ख) पिता पुत्राय कीदृशं विद्याधनं यच्छति?
(ग) पिता पुत्राय बाल्ये कीदृशं धनं यच्छति?
(iii) निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम्) 2
(क) 'सुताय' इति पदस्य पर्यायपदं किम्?
(ख) 'महत्' इति पदस्य विशेष्यपदं किम्?
(ग) 'यच्छति' इति पदस्य कर्तृपदं किम्?
अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
य: आत्मनः श्रेयः इच्छति।