Advertisements
Advertisements
प्रश्न
मञ्जूषायाः तद्भावात्मकसूक्ती: विचित्य अधोलिखितकथनानां समक्षं लिखत-
चित्ते वाचि च अवक्रता एव समत्वम्
_____________________________________
_____________________________________
आचारेण तु संयुक्त: सम्पूर्णफलभाग्भवेत्। मनसि एकं वचसि एकं कर्मणि एक॑ महात्मनाम। विद्याधनं सर्वधनप्रधानम्॥ सं वो मनांसि जानताम। विद्याधन श्रेष्ठ तन्मूलमितरद्धनम्॥ आचारप्रभवो धर्म: सन्तश्चाचारलक्षणा:। |
उत्तर
चित्ते वाचि च अवक्रता एव समत्वम्
मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम्।
सं वो मनांसि जानताम्।
APPEARS IN
संबंधित प्रश्न
पिता पुत्राय बाल्ये किं यच्छति?
अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
जनकेन सुताय शैशवे विद्याधनं दीयते।
पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत-
पिता ______ बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्ति: ______।
पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत-
यः आत्मनः श्रेयः ______ “सुखानि च इच्छति, सः परेभ्यः अहितं” ______ “कदापि च न ______।
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-
यथा- सत्या मधुरा च वाणी का? धर्मप्रद
धर्मप्रदां वां कः त्यजति? - ______
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-
यथा- सत्या मधुरा च वाणी का? - धर्मप्रद
मूढ: पुरुष: कां वाणी वद॒ति? - ______
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-
यथा- बुद्धिमान् नर: किम् इच्छति? - आत्मनः श्रेयः
कियन्ति सुखानि इच्छति? - ______
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-
यथा- बुद्धिमान् नर: किम् इच्छति? - आत्मनः श्रेयः
सः केभ्य: अहितं न कुर्यात्? - ______
अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-
शब्दाः | विलोमशब्दः |
पक्व: | ______ |
अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-
शब्दाः | विलोमशब्दः |
विमूढधी: | ______ |
अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-
शब्दाः | विलोमशब्दः |
परुषा | ______ |
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रह: | समस्तपदम् | समासनाम |
तत्त्वार्थस्य निर्णय: | ______ | षष्ठी तत्पुरुष: |
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रह: | समस्तपदम् | समासनाम |
न कातरः | ______ | नजू तत्पुरुष: |
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रह: | समस्तपदम् | समासनाम |
विमूढ़ा धी: यस्य | ______ | बहुब्रीहि: |
अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-
श्रेयः - ______,______,______
शब्द-मज्जूषा
लोचनम्, नेत्रम्, भूरि, शुभम्, परिषद्, मानसम्, मनः, सभा, नयनम्, आननम्, चेतः, विपुलम्, संसद्, बहु, वक्त्र, वदनम्, शिवम् कल्याणम् |
अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-
चक्षुष्- ______, ______, ______
शब्द-मज्जूषा
लोचनम्, नेत्रम्, भूरि, शुभम्, परिषद्, मानसम्, मनः, समितिः, नयनम्, आननम्, चेतः, विपुलम्, संसद्, बहु, वक्त्र, वदनम्, शिवम्, कल्याणम् |
अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-
मुखम्- ______, ______, ______
शब्द-मज्जूषा
लोचनम्, नेत्रम्, भूरि, शुभम्, परिषद्, मानसम्, मनः, समितिः, नयनम्, आननम्, चेतः, विपुलम्, संसद्, बहु, वक्त्र, वदनम्, शिवम्, कल्याणम् |