हिंदी

अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत- यथा- बुद्धिमान्‌ नर: किम्‌ इच्छति? - आत्मनः श्रेयः सः: कदापि कि न कुर्यात्‌? - ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-

यथा- बुद्धिमान्‌ नर: किम्‌ इच्छति? - आत्मनः श्रेयः

सः: कदापि कि न कुर्यात्‌? - ______

रिक्त स्थान भरें

उत्तर

सः: कदापि कि न कुर्यात्‌? - अहितं कर्म

shaalaa.com
सूक्तय:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: सूक्तयः - अभ्यासः [पृष्ठ ७८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 9 सूक्तयः
अभ्यासः | Q 4. ख. (ख) | पृष्ठ ७८

संबंधित प्रश्न

 विमूढधीः कीदृशीं वाचं परित्यजति?


प्राणेभ्योऽपि क: रक्षणीयः?


वाचि किं भवेत्?


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

जनकेन सुताय शैशवे विद्याधनं दीयते।


पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत-

येन ______ यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तुं  ______ भवेत्, सः ______ इति ______।


अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-

यथा- सत्या मधुरा च वाणी का? - धर्मप्रद

मूढ: पुरुष: कां वाणी वद॒ति? - ______


अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-

यथा- सत्या मधुरा च वाणी का? - धर्मप्रद

मन्दमति: कौदृशं फल खादति? - ______


अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-

यथा- बुद्धिमान्‌ नर: किम्‌ इच्छति? - आत्मनः श्रेयः

सः केभ्य: अहितं न कुर्यात्‌? - ______


अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-

शब्दाः विलोमशब्दः
आलस्य ______

अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-

विग्रह: समस्तपदम् समासनाम
धर्म प्रददाति इति (ताम) ______ उपपदतत्पुरुष:

अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-

विग्रह: समस्तपदम् समासनाम
न कातरः ______ नजू तत्पुरुष:

अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-

विग्रह: समस्तपदम् समासनाम
महान्‌ आत्मा येषाम्‌ ______ बहुब्रीहि:

अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-

विग्रह: समस्तपदम् समासनाम
विमूढ़ा धी: यस्य ______ बहुब्रीहि:

अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-

प्रभूतम - ______, ______, ______

शब्द-मज्जूषा

लोचनम्‌, नेत्रम्‌, भूरि, शुभम्‌, परिषद्‌, मानसम्‌, मनः, सभा, नयनम्‌, आननम्‌, चेतः, विपुलम्‌, संसद्‌, बहु, वक्त्रम्‌

अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-

श्रेयः - ______,______,______

शब्द-मज्जूषा

लोचनम्‌, नेत्रम्‌, भूरि, शुभम्‌, परिषद्‌, मानसम्‌, मनः, सभा, नयनम्‌, आननम्‌, चेतः, विपुलम्‌, संसद्‌, बहु, वक्त्र, वदनम्‌, शिवम्‌ कल्याणम्‌

अधोलिखितं पद्यांशं पठित्वा प्रद्तप्रश्नान्‌ संस्कृतेन उत्तरत।

पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्‌।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता।।

(i) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्)        1

(क) पिता कदा विद्याधनं यच्छति?

(ख) पिता कस्मै विद्याधनं यच्छति?

(ग) क: तपः तेपे?

(ii) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्)      2

(क) का उक्ति: कृतज्ञता?

(ख) पिता पुत्राय कीदृशं विद्याधनं यच्छति?

(ग) पिता पुत्राय बाल्ये कीदृशं धनं यच्छति?

(iii) निर्देशानुसारम्‌ उत्तरत। (केवलं प्रश्नद्वयम्)     2

(क) 'सुताय' इति पदस्य पर्यायपदं किम्‌?

(ख) 'महत्‌' इति पदस्य विशेष्यपदं किम्‌?

(ग) 'यच्छति' इति पदस्य कर्तृपदं किम्‌?


अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

य: आत्मनः श्रेयः इच्छति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×