Advertisements
Advertisements
प्रश्न
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-
यथा- बुद्धिमान् नर: किम् इच्छति? - आत्मनः श्रेयः
सः: कदापि कि न कुर्यात्? - ______
उत्तर
सः: कदापि कि न कुर्यात्? - अहितं कर्म
APPEARS IN
संबंधित प्रश्न
विमूढधीः कीदृशीं वाचं परित्यजति?
अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?
आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात्?
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
संसारे विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते।
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
जनकेन सुताय शैशवे विद्याधनं दीयते।
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
धैर्यवान् लोके परिभवं न प्राप्नोति।
पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत-
पिता ______ बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्ति: ______।
पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत-
येन ______ यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तुं ______ भवेत्, सः ______ इति ______।
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-
यथा- सत्या मधुरा च वाणी का? धर्मप्रद
धर्मप्रदां वां कः त्यजति? - ______
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-
यथा- सत्या मधुरा च वाणी का? - धर्मप्रद
मन्दमति: कौदृशं फल खादति? - ______
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-
यथा- बुद्धिमान् नर: किम् इच्छति? - आत्मनः श्रेयः
कियन्ति सुखानि इच्छति? - ______
अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-
शब्दाः | विलोमशब्दः |
पक्व: | ______ |
अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत-
शब्दाः | विलोमशब्दः |
कातरः | ______ |
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रह: | समस्तपदम् | समासनाम |
तत्त्वार्थस्य निर्णय: | ______ | षष्ठी तत्पुरुष: |
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रह: | समस्तपदम् | समासनाम |
धर्म प्रददाति इति (ताम) | ______ | उपपदतत्पुरुष: |
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रह: | समस्तपदम् | समासनाम |
विमूढ़ा धी: यस्य | ______ | बहुब्रीहि: |
अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-
श्रेयः - ______,______,______
शब्द-मज्जूषा
लोचनम्, नेत्रम्, भूरि, शुभम्, परिषद्, मानसम्, मनः, सभा, नयनम्, आननम्, चेतः, विपुलम्, संसद्, बहु, वक्त्र, वदनम्, शिवम् कल्याणम् |
अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-
चक्षुष्- ______, ______, ______
शब्द-मज्जूषा
लोचनम्, नेत्रम्, भूरि, शुभम्, परिषद्, मानसम्, मनः, समितिः, नयनम्, आननम्, चेतः, विपुलम्, संसद्, बहु, वक्त्र, वदनम्, शिवम्, कल्याणम् |