मराठी

NCERT solutions for Sanskrit - Shemushi Class 10 chapter 3 - व्यायामः सर्वदा पथ्यः [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shemushi Class 10 chapter 3 - व्यायामः सर्वदा पथ्यः - Shaalaa.com
Advertisements

Solutions for Chapter 3: व्यायामः सर्वदा पथ्यः

Below listed, you can find solutions for Chapter 3 of CBSE NCERT for Sanskrit - Shemushi Class 10.


अभ्यासः
अभ्यासः [Pages 25 - 27]

NCERT solutions for Sanskrit - Shemushi Class 10 3 व्यायामः सर्वदा पथ्यः अभ्यासः [Pages 25 - 27]

एकपदेन उत्तरं लिखत-

अभ्यासः | Q 1. (क) | Page 25

 परमम् आरोग्यं कस्मात् उपजायते?

अभ्यासः | Q 1. (ख) | Page 25

कस्य मांस स्थिरीभवति?

अभ्यासः | Q 1. (ग) | Page 25

 सदा कः पथ्यः?

अभ्यासः | Q 1. (घ) | Page 25

कै: पुभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः?

अभ्यासः | Q 1. (ङ) | Page 25

व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति?

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

अभ्यासः | Q 2. (क) | Page 25

कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते?

अभ्यासः | Q 2. (ख) | Page 25

 व्यायामात् कि किमुपजायते?

अभ्यासः | Q 2. (ग) | Page 25

 जरा कस्य सकाशं सहसा न समधिरोहति?

अभ्यासः | Q 2. (घ) | Page 25

 कस्य विरुद्धमपि भोजनं परिपच्यते?

अभ्यासः | Q 2. (ङ) | Page 25

 कियता बलेन व्यायामः कर्तव्यः?

अभ्यासः | Q 2. (च) | Page 25

अर्धबलस्य लक्षणम् किम्?

अभ्यासः | Q 3. (क) | Page 25

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

______ व्यायामः कर्त्तव्यः। (बलस्याधं)

अभ्यासः | Q 3. (ख) | Page 25

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

______ सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति। (व्यायाम)

अभ्यासः | Q 3. (ग) | Page 26

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

______ विना जीवनं नास्ति। (विद्या)

अभ्यासः | Q 3. (घ) | Page 26

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

सः ______ खञ्जः अस्ति। (चरण)

अभ्यासः | Q 3. (ङ) | Page 26

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

सूपकारः ______ भोजनं जिघ्रति। 

अभ्यासः | Q 4. (अ) (क) | Page 26

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते।

अभ्यासः | Q 4. (अ) (ख) | Page 26

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

अरयः व्यायामिनं न अर्दयन्ति।

अभ्यासः | Q 4. (अ) (ग) | Page 26

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः।

अभ्यासः | Q 4. (अ) (घ) | Page 26

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

 व्यायाम कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते।

अभ्यासः | Q 4. (अ) (ङ) | Page 26

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

गात्राणां सुविभक्तता व्यायामेन संभवति।

अभ्यासः | Q 4. (आ) | Page 26

षष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पूरयत-

यथा- ______ समीपे उरगाः न ______ एवमेव व्यायामिनः जनस्य समीपं ______ न गच्छन्ति। व्यायामः वयोरूपेगुणहीनम् अपि जनम् ______ करोति।

अभ्यासः | Q 5. (अ) | Page 26

‘व्यायामस्य लाभाः’ इति विषयमधिकृत्य पञ्चवाक्येषु ‘संस्कृतभाषया’ एकम् अनुच्छेद लिखत।      

अभ्यासः | Q 5. (अ) (क) | Page 26

यथानिर्देशमुत्तरत-

‘तत्कृत्वा तु सुखं देहम्’ अत्र विशेषणपदं किम्?

अभ्यासः | Q 5. (अ) (ख) | Page 26

यथानिर्देशमुत्तरत-

‘व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः’ अस्मिन् वाक्ये क्रियापदं किम्?

अभ्यासः | Q 5. (अ) (ग) | Page 26

यथानिर्देशमुत्तरत-

पुम्भिरात्महितैषिभिः’ अत्र ‘पुरुषैः’ इत्यर्थे कि पदं प्रयुक्तम्?

अभ्यासः | Q 5. (अ) (घ) | Page 26

यथानिर्देशमुत्तरत

दीप्ताग्नित्वमनालस्य स्थिरत्वं लाघवं मजा’ इति वाक्यात ‘गौरवम्’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत।

अभ्यासः | Q 5. (अ) (ङ) | Page 26

यथानिर्देशमुत्तरत

न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्’ अस्मिन् वाक्ये ‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्?

अभ्यासः | Q 6. (अ) (क) | Page 27

निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

______ व्यायामः कर्त्तव्यः।

  • सहसा

  • अपि

  • सदृशं

  • सर्वदा

  • यदा

  • सदा

  • अन्यथा

अभ्यासः | Q 6. (अ) (ख) | Page 28

निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

सहसा, अपि, सदृशं, सर्वदा, यदा, सदा, अन्यथा

_______ मनुष्यः सम्यकूरूपेण व्यायाम करोति तदा सः _______ स्वस्थः तिष्ठति।

अभ्यासः | Q 6. (अ) (ग) | Page 28

निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

व्यायामेन असुन्दराः ______ सुन्दराः भवति।

  • सहसा

  • अपि

  • सदृशं

  • सर्वदा

  • यदा

  • सदा

  • अन्यथा

अभ्यासः | Q 6. (अ) (घ) | Page 28

निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

व्यायामिनः जनस्य सकाशं वार्धक्यं _______ नायाति।

  • सहसा

  • अपि

  • सदृशं

  • सर्वदा

  • यदा

  • सदा

  • अन्यथा

अभ्यासः | Q 6. (अ) (ङ) | Page 28

निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

व्यायामेन _______ किञ्चित् स्थौल्यापकर्षणं नास्ति।

  • सहसा

  • अपि

  • सदृशं

  • सर्वदा

  • यदा

  • सदा

  • अन्यथा

अभ्यासः | Q 6. (अ) (च) | Page 28

निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

व्यायाम समीक्ष्य एवं कर्तव्यम् _______ व्याधयः आयान्ति।

  • सहसा

  • अपि

  • सदृशं

  • सर्वदा

  • यदा

  • सदा

  • अन्यथा

अभ्यासः | Q 6. (आ) (क) | Page 27

उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-

कर्मवाच्यम् कर्त्रुवाच्यम्
यथा- आत्महितैषिभि: व्यायाम: क्रियते आत्महितैषिण: व्यायाम कुर्वन्ति।
बलवता विरुद्धमपि भोजन पच्यते। ______
अभ्यासः | Q 6. (आ) (ख) | Page 28

उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-

कर्मवाच्यम् कर्त्रुवाच्यम्
यथा- आत्महितैषिभि: व्यायाम: क्रियते आत्महितैषिण: व्यायाम कुर्वन्ति।
जनै: व्यायामेन कान्ति: लभ्यते। ______
अभ्यासः | Q 6. (आ) (ग) | Page 28

उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-

कर्मवाच्यम् कर्त्रुवाच्यम्
यथा- आत्महितैषिभि: व्यायाम: क्रियते आत्महितैषिण: व्यायाम कुर्वन्ति।
मोहनेन पाठ: पठ्यते।। ______
अभ्यासः | Q 6. (आ) (घ) | Page 28

उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-

कर्मवाच्यम् कर्त्रुवाच्यम्
यथा- आत्महितैषिभि: व्यायाम: क्रियते आत्महितैषिण: व्यायाम कुर्वन्ति।
लतया गीत॑ गीयते। ______
अभ्यासः | Q 7. (अ) (क) | Page 27

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
पथ्यतम: ______ ______
अभ्यासः | Q 7. (अ) (ख) | Page 27

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
सहिष्णुता ______ _____
अभ्यासः | Q 7. (अ) (ग) | Page 27

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
अग्नित्वम्‌ ______ ______
अभ्यासः | Q 7. (अ) (घ) | Page 27

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
स्थिरत्वम्‌ ______ _____
अभ्यासः | Q 7. (अ) (ङ) | Page 27

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
लाघवमू ______ ______

Solutions for 3: व्यायामः सर्वदा पथ्यः

अभ्यासः
NCERT solutions for Sanskrit - Shemushi Class 10 chapter 3 - व्यायामः सर्वदा पथ्यः - Shaalaa.com

NCERT solutions for Sanskrit - Shemushi Class 10 chapter 3 - व्यायामः सर्वदा पथ्यः

Shaalaa.com has the CBSE Mathematics Sanskrit - Shemushi Class 10 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shemushi Class 10 CBSE 3 (व्यायामः सर्वदा पथ्यः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shemushi Class 10 chapter 3 व्यायामः सर्वदा पथ्यः are व्यायाम: सर्वदा पथ्य:.

Using NCERT Sanskrit - Shemushi Class 10 solutions व्यायामः सर्वदा पथ्यः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shemushi Class 10 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 3, व्यायामः सर्वदा पथ्यः Sanskrit - Shemushi Class 10 additional questions for Mathematics Sanskrit - Shemushi Class 10 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×