Advertisements
Advertisements
प्रश्न
कै: पुभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः?
उत्तर
आत्महितैषिभि।
APPEARS IN
संबंधित प्रश्न
परमम् आरोग्यं कस्मात् उपजायते?
अर्धबलस्य लक्षणम् किम्?
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-
यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
______ व्यायामः कर्त्तव्यः। (बलस्याधं)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-
यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
______ विना जीवनं नास्ति। (विद्या)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-
यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
सूपकारः ______ भोजनं जिघ्रति।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
अरयः व्यायामिनं न अर्दयन्ति।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
व्यायाम कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते।
षष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पूरयत-
यथा- ______ समीपे उरगाः न ______ एवमेव व्यायामिनः जनस्य समीपं ______ न गच्छन्ति। व्यायामः वयोरूपेगुणहीनम् अपि जनम् ______ करोति।
यथानिर्देशमुत्तरत-
‘तत्कृत्वा तु सुखं देहम्’ अत्र विशेषणपदं किम्?
यथानिर्देशमुत्तरत
न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्’ अस्मिन् वाक्ये ‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
______ व्यायामः कर्त्तव्यः।
निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
व्यायामिनः जनस्य सकाशं वार्धक्यं _______ नायाति।
निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
व्यायामेन _______ किञ्चित् स्थौल्यापकर्षणं नास्ति।
निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
व्यायाम समीक्ष्य एवं कर्तव्यम् _______ व्याधयः आयान्ति।
उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-
कर्मवाच्यम् | कर्त्रुवाच्यम् |
यथा- आत्महितैषिभि: व्यायाम: क्रियते | आत्महितैषिण: व्यायाम कुर्वन्ति। |
बलवता विरुद्धमपि भोजन पच्यते। | ______ |
उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-
कर्मवाच्यम् | कर्त्रुवाच्यम् |
यथा- आत्महितैषिभि: व्यायाम: क्रियते | आत्महितैषिण: व्यायाम कुर्वन्ति। |
जनै: व्यायामेन कान्ति: लभ्यते। | ______ |
अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-
'मूलशब्द: ( प्रकृति: ) | प्रत्यय: | |
पथ्यतम: | ______ | ______ |
अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-
'मूलशब्द: ( प्रकृति: ) | प्रत्यय: | |
स्थिरत्वम् | ______ | _____ |