Advertisements
Advertisements
प्रश्न
उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-
कर्मवाच्यम् | कर्त्रुवाच्यम् |
यथा- आत्महितैषिभि: व्यायाम: क्रियते | आत्महितैषिण: व्यायाम कुर्वन्ति। |
बलवता विरुद्धमपि भोजन पच्यते। | ______ |
उत्तर
कर्मवाच्यम् | कर्त्रुवाच्यम् |
बलवता विरुद्धमपि भोजन पच्यते। | बलवान् विरुद्धमपि भोजन पचति। |
APPEARS IN
संबंधित प्रश्न
परमम् आरोग्यं कस्मात् उपजायते?
कस्य मांस स्थिरीभवति?
कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते?
व्यायामात् कि किमुपजायते?
अर्धबलस्य लक्षणम् किम्?
अर्धबलस्य लक्षणम् किम्?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
अरयः व्यायामिनं न अर्दयन्ति।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः।
‘व्यायामस्य लाभाः’ इति विषयमधिकृत्य पञ्चवाक्येषु ‘संस्कृतभाषया’ एकम् अनुच्छेद लिखत।
यथानिर्देशमुत्तरत-
‘तत्कृत्वा तु सुखं देहम्’ अत्र विशेषणपदं किम्?
यथानिर्देशमुत्तरत-
पुम्भिरात्महितैषिभिः’ अत्र ‘पुरुषैः’ इत्यर्थे कि पदं प्रयुक्तम्?
यथानिर्देशमुत्तरत
दीप्ताग्नित्वमनालस्य स्थिरत्वं लाघवं मजा’ इति वाक्यात ‘गौरवम्’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत।
निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
______ व्यायामः कर्त्तव्यः।
उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-
कर्मवाच्यम् | कर्त्रुवाच्यम् |
यथा- आत्महितैषिभि: व्यायाम: क्रियते | आत्महितैषिण: व्यायाम कुर्वन्ति। |
जनै: व्यायामेन कान्ति: लभ्यते। | ______ |
उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-
कर्मवाच्यम् | कर्त्रुवाच्यम् |
यथा- आत्महितैषिभि: व्यायाम: क्रियते | आत्महितैषिण: व्यायाम कुर्वन्ति। |
लतया गीत॑ गीयते। | ______ |
अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-
'मूलशब्द: ( प्रकृति: ) | प्रत्यय: | |
अग्नित्वम् | ______ | ______ |