Advertisements
Advertisements
प्रश्न
निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
______ व्यायामः कर्त्तव्यः।
पर्याय
सहसा
अपि
सदृशं
सर्वदा
यदा
सदा
अन्यथा
उत्तर
सर्वदा व्यायामः कर्त्तव्यः।
APPEARS IN
संबंधित प्रश्न
परमम् आरोग्यं कस्मात् उपजायते?
कस्य विरुद्धमपि भोजनं परिपच्यते?
अर्धबलस्य लक्षणम् किम्?
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-
यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
______ व्यायामः कर्त्तव्यः। (बलस्याधं)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-
यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
______ सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति। (व्यायाम)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-
यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
______ विना जीवनं नास्ति। (विद्या)
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
व्यायाम कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते।
यथानिर्देशमुत्तरत-
‘व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः’ अस्मिन् वाक्ये क्रियापदं किम्?
यथानिर्देशमुत्तरत
न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्’ अस्मिन् वाक्ये ‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
सहसा, अपि, सदृशं, सर्वदा, यदा, सदा, अन्यथा |
_______ मनुष्यः सम्यकूरूपेण व्यायाम करोति तदा सः _______ स्वस्थः तिष्ठति।
निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
व्यायामेन असुन्दराः ______ सुन्दराः भवति।
निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
व्यायामिनः जनस्य सकाशं वार्धक्यं _______ नायाति।
निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
व्यायामेन _______ किञ्चित् स्थौल्यापकर्षणं नास्ति।
उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-
कर्मवाच्यम् | कर्त्रुवाच्यम् |
यथा- आत्महितैषिभि: व्यायाम: क्रियते | आत्महितैषिण: व्यायाम कुर्वन्ति। |
मोहनेन पाठ: पठ्यते।। | ______ |
अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-
'मूलशब्द: ( प्रकृति: ) | प्रत्यय: | |
पथ्यतम: | ______ | ______ |