मराठी

निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत- व्यायामेन _______ किञ्चित् स्थौल्यापकर्षणं नास्ति। - Sanskrit

Advertisements
Advertisements

प्रश्न

निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

व्यायामेन _______ किञ्चित् स्थौल्यापकर्षणं नास्ति।

पर्याय

  • सहसा

  • अपि

  • सदृशं

  • सर्वदा

  • यदा

  • सदा

  • अन्यथा

MCQ
रिकाम्या जागा भरा

उत्तर

व्यायामेन सदृश किञ्चित् स्थौल्यापकर्षणं नास्ति।

shaalaa.com
व्यायाम: सर्वदा पथ्य:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3: व्यायामः सर्वदा पथ्यः - अभ्यासः [पृष्ठ २८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 3 व्यायामः सर्वदा पथ्यः
अभ्यासः | Q 6. (अ) (ङ) | पृष्ठ २८

संबंधित प्रश्‍न

कै: पुभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः?


कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते?


 व्यायामात् कि किमुपजायते?


अर्धबलस्य लक्षणम् किम्?


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

______ विना जीवनं नास्ति। (विद्या)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

सः ______ खञ्जः अस्ति। (चरण)


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

अरयः व्यायामिनं न अर्दयन्ति।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः।


षष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पूरयत-

यथा- ______ समीपे उरगाः न ______ एवमेव व्यायामिनः जनस्य समीपं ______ न गच्छन्ति। व्यायामः वयोरूपेगुणहीनम् अपि जनम् ______ करोति।


‘व्यायामस्य लाभाः’ इति विषयमधिकृत्य पञ्चवाक्येषु ‘संस्कृतभाषया’ एकम् अनुच्छेद लिखत।      


यथानिर्देशमुत्तरत-

‘तत्कृत्वा तु सुखं देहम्’ अत्र विशेषणपदं किम्?


यथानिर्देशमुत्तरत-

‘व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः’ अस्मिन् वाक्ये क्रियापदं किम्?


निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

सहसा, अपि, सदृशं, सर्वदा, यदा, सदा, अन्यथा

_______ मनुष्यः सम्यकूरूपेण व्यायाम करोति तदा सः _______ स्वस्थः तिष्ठति।


निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

व्यायामेन असुन्दराः ______ सुन्दराः भवति।


निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

व्यायामिनः जनस्य सकाशं वार्धक्यं _______ नायाति।


निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

व्यायाम समीक्ष्य एवं कर्तव्यम् _______ व्याधयः आयान्ति।


उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-

कर्मवाच्यम् कर्त्रुवाच्यम्
यथा- आत्महितैषिभि: व्यायाम: क्रियते आत्महितैषिण: व्यायाम कुर्वन्ति।
मोहनेन पाठ: पठ्यते।। ______

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
लाघवमू ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×