मराठी

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत- आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः। - Sanskrit

Advertisements
Advertisements

प्रश्न

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः।

एका वाक्यात उत्तर

उत्तर

कैः सर्वदा व्यायामः कर्तव्यः?

shaalaa.com
व्यायाम: सर्वदा पथ्य:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3: व्यायामः सर्वदा पथ्यः - अभ्यासः [पृष्ठ २६]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 3 व्यायामः सर्वदा पथ्यः
अभ्यासः | Q 4. (अ) (ग) | पृष्ठ २६

संबंधित प्रश्‍न

कस्य मांस स्थिरीभवति?


 सदा कः पथ्यः?


व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति?


कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते?


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

______ सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति। (व्यायाम)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

______ विना जीवनं नास्ति। (विद्या)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

सः ______ खञ्जः अस्ति। (चरण)


षष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पूरयत-

यथा- ______ समीपे उरगाः न ______ एवमेव व्यायामिनः जनस्य समीपं ______ न गच्छन्ति। व्यायामः वयोरूपेगुणहीनम् अपि जनम् ______ करोति।


यथानिर्देशमुत्तरत-

‘तत्कृत्वा तु सुखं देहम्’ अत्र विशेषणपदं किम्?


यथानिर्देशमुत्तरत-

‘व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः’ अस्मिन् वाक्ये क्रियापदं किम्?


यथानिर्देशमुत्तरत-

पुम्भिरात्महितैषिभिः’ अत्र ‘पुरुषैः’ इत्यर्थे कि पदं प्रयुक्तम्?


निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

व्यायामेन _______ किञ्चित् स्थौल्यापकर्षणं नास्ति।


निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

व्यायाम समीक्ष्य एवं कर्तव्यम् _______ व्याधयः आयान्ति।


उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-

कर्मवाच्यम् कर्त्रुवाच्यम्
यथा- आत्महितैषिभि: व्यायाम: क्रियते आत्महितैषिण: व्यायाम कुर्वन्ति।
जनै: व्यायामेन कान्ति: लभ्यते। ______

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
पथ्यतम: ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×