हिंदी

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत- आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः। - Sanskrit

Advertisements
Advertisements

प्रश्न

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः।

एक पंक्ति में उत्तर

उत्तर

कैः सर्वदा व्यायामः कर्तव्यः?

shaalaa.com
व्यायाम: सर्वदा पथ्य:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3: व्यायामः सर्वदा पथ्यः - अभ्यासः [पृष्ठ २६]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 3 व्यायामः सर्वदा पथ्यः
अभ्यासः | Q 4. (अ) (ग) | पृष्ठ २६

संबंधित प्रश्न

 परमम् आरोग्यं कस्मात् उपजायते?


कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते?


 कस्य विरुद्धमपि भोजनं परिपच्यते?


अर्धबलस्य लक्षणम् किम्?


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

______ विना जीवनं नास्ति। (विद्या)


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

अरयः व्यायामिनं न अर्दयन्ति।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

 व्यायाम कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

गात्राणां सुविभक्तता व्यायामेन संभवति।


षष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पूरयत-

यथा- ______ समीपे उरगाः न ______ एवमेव व्यायामिनः जनस्य समीपं ______ न गच्छन्ति। व्यायामः वयोरूपेगुणहीनम् अपि जनम् ______ करोति।


‘व्यायामस्य लाभाः’ इति विषयमधिकृत्य पञ्चवाक्येषु ‘संस्कृतभाषया’ एकम् अनुच्छेद लिखत।      


यथानिर्देशमुत्तरत

दीप्ताग्नित्वमनालस्य स्थिरत्वं लाघवं मजा’ इति वाक्यात ‘गौरवम्’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत।


निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

सहसा, अपि, सदृशं, सर्वदा, यदा, सदा, अन्यथा

_______ मनुष्यः सम्यकूरूपेण व्यायाम करोति तदा सः _______ स्वस्थः तिष्ठति।


उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-

कर्मवाच्यम् कर्त्रुवाच्यम्
यथा- आत्महितैषिभि: व्यायाम: क्रियते आत्महितैषिण: व्यायाम कुर्वन्ति।
बलवता विरुद्धमपि भोजन पच्यते। ______

उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-

कर्मवाच्यम् कर्त्रुवाच्यम्
यथा- आत्महितैषिभि: व्यायाम: क्रियते आत्महितैषिण: व्यायाम कुर्वन्ति।
मोहनेन पाठ: पठ्यते।। ______

उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-

कर्मवाच्यम् कर्त्रुवाच्यम्
यथा- आत्महितैषिभि: व्यायाम: क्रियते आत्महितैषिण: व्यायाम कुर्वन्ति।
लतया गीत॑ गीयते। ______

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
सहिष्णुता ______ _____

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
स्थिरत्वम्‌ ______ _____

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×