Advertisements
Advertisements
प्रश्न
अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-
'मूलशब्द: ( प्रकृति: ) | प्रत्यय: | |
स्थिरत्वम् | ______ | _____ |
उत्तर
'मूलशब्द: ( प्रकृति: ) | प्रत्यय: | |
स्थिरत्वम् | स्थिर | त्व |
APPEARS IN
संबंधित प्रश्न
कस्य मांस स्थिरीभवति?
सदा कः पथ्यः?
कै: पुभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः?
व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति?
कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते?
अर्धबलस्य लक्षणम् किम्?
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-
यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
______ विना जीवनं नास्ति। (विद्या)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-
यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
सः ______ खञ्जः अस्ति। (चरण)
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
अरयः व्यायामिनं न अर्दयन्ति।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
व्यायाम कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
गात्राणां सुविभक्तता व्यायामेन संभवति।
यथानिर्देशमुत्तरत-
पुम्भिरात्महितैषिभिः’ अत्र ‘पुरुषैः’ इत्यर्थे कि पदं प्रयुक्तम्?
यथानिर्देशमुत्तरत
दीप्ताग्नित्वमनालस्य स्थिरत्वं लाघवं मजा’ इति वाक्यात ‘गौरवम्’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत।
यथानिर्देशमुत्तरत
न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्’ अस्मिन् वाक्ये ‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
व्यायामेन _______ किञ्चित् स्थौल्यापकर्षणं नास्ति।
उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-
कर्मवाच्यम् | कर्त्रुवाच्यम् |
यथा- आत्महितैषिभि: व्यायाम: क्रियते | आत्महितैषिण: व्यायाम कुर्वन्ति। |
जनै: व्यायामेन कान्ति: लभ्यते। | ______ |
उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-
कर्मवाच्यम् | कर्त्रुवाच्यम् |
यथा- आत्महितैषिभि: व्यायाम: क्रियते | आत्महितैषिण: व्यायाम कुर्वन्ति। |
लतया गीत॑ गीयते। | ______ |
अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-
'मूलशब्द: ( प्रकृति: ) | प्रत्यय: | |
अग्नित्वम् | ______ | ______ |