हिंदी

उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत- कर्मवाच्यम् कर्त्रुवाच्यम् यथा- आत्महितैषिभि: व्यायाम: क्रियते आत्महितैषिण: व्यायाम कुर्वन्ति। लतया गीत॑ गीयते। ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-

कर्मवाच्यम् कर्त्रुवाच्यम्
यथा- आत्महितैषिभि: व्यायाम: क्रियते आत्महितैषिण: व्यायाम कुर्वन्ति।
लतया गीत॑ गीयते। ______
रिक्त स्थान भरें

उत्तर

कर्मवाच्यम् कर्त्रुवाच्यम्
लतया गीत॑ गीयते। लता गीत गायति।
shaalaa.com
व्यायाम: सर्वदा पथ्य:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3: व्यायामः सर्वदा पथ्यः - अभ्यासः [पृष्ठ २८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 3 व्यायामः सर्वदा पथ्यः
अभ्यासः | Q 6. (आ) (घ) | पृष्ठ २८

संबंधित प्रश्न

 सदा कः पथ्यः?


कै: पुभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः?


व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति?


 जरा कस्य सकाशं सहसा न समधिरोहति?


 कियता बलेन व्यायामः कर्तव्यः?


अर्धबलस्य लक्षणम् किम्?


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

______ व्यायामः कर्त्तव्यः। (बलस्याधं)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

सः ______ खञ्जः अस्ति। (चरण)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

सूपकारः ______ भोजनं जिघ्रति। 


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

अरयः व्यायामिनं न अर्दयन्ति।


यथानिर्देशमुत्तरत-

‘व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः’ अस्मिन् वाक्ये क्रियापदं किम्?


यथानिर्देशमुत्तरत-

पुम्भिरात्महितैषिभिः’ अत्र ‘पुरुषैः’ इत्यर्थे कि पदं प्रयुक्तम्?


यथानिर्देशमुत्तरत

न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्’ अस्मिन् वाक्ये ‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्?


निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

व्यायाम समीक्ष्य एवं कर्तव्यम् _______ व्याधयः आयान्ति।


उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-

कर्मवाच्यम् कर्त्रुवाच्यम्
यथा- आत्महितैषिभि: व्यायाम: क्रियते आत्महितैषिण: व्यायाम कुर्वन्ति।
जनै: व्यायामेन कान्ति: लभ्यते। ______

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
पथ्यतम: ______ ______

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
सहिष्णुता ______ _____

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
लाघवमू ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×