हिंदी

उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत- कर्मवाच्यम् कर्त्रुवाच्यम् यथा- आत्महितैषिभि: व्यायाम: क्रियते आत्महितैषिण: व्यायाम कुर्वन्ति। मोहनेन पाठ: पठ्यते।। ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-

कर्मवाच्यम् कर्त्रुवाच्यम्
यथा- आत्महितैषिभि: व्यायाम: क्रियते आत्महितैषिण: व्यायाम कुर्वन्ति।
मोहनेन पाठ: पठ्यते।। ______
रिक्त स्थान भरें

उत्तर

कर्मवाच्यम् कर्त्रुवाच्यम्
मोहनेन पाठ: पठ्यते।। मोहनः पाठं पठति।
shaalaa.com
व्यायाम: सर्वदा पथ्य:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3: व्यायामः सर्वदा पथ्यः - अभ्यासः [पृष्ठ २८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 3 व्यायामः सर्वदा पथ्यः
अभ्यासः | Q 6. (आ) (ग) | पृष्ठ २८

संबंधित प्रश्न

 सदा कः पथ्यः?


कै: पुभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः?


व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति?


 व्यायामात् कि किमुपजायते?


 जरा कस्य सकाशं सहसा न समधिरोहति?


 कियता बलेन व्यायामः कर्तव्यः?


अर्धबलस्य लक्षणम् किम्?


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

______ सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति। (व्यायाम)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

सः ______ खञ्जः अस्ति। (चरण)


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

 व्यायाम कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

गात्राणां सुविभक्तता व्यायामेन संभवति।


षष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पूरयत-

यथा- ______ समीपे उरगाः न ______ एवमेव व्यायामिनः जनस्य समीपं ______ न गच्छन्ति। व्यायामः वयोरूपेगुणहीनम् अपि जनम् ______ करोति।


यथानिर्देशमुत्तरत-

पुम्भिरात्महितैषिभिः’ अत्र ‘पुरुषैः’ इत्यर्थे कि पदं प्रयुक्तम्?


निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

व्यायामेन असुन्दराः ______ सुन्दराः भवति।


निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

व्यायामिनः जनस्य सकाशं वार्धक्यं _______ नायाति।


निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

व्यायाम समीक्ष्य एवं कर्तव्यम् _______ व्याधयः आयान्ति।


अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
पथ्यतम: ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×