Advertisements
Advertisements
प्रश्न
कस्य विरुद्धमपि भोजनं परिपच्यते?
उत्तर
व्यायाम कुर्वतो नित्य विरुद्धमपि भोजनं परिपच्यते।
APPEARS IN
संबंधित प्रश्न
परमम् आरोग्यं कस्मात् उपजायते?
कस्य मांस स्थिरीभवति?
सदा कः पथ्यः?
व्यायामात् कि किमुपजायते?
जरा कस्य सकाशं सहसा न समधिरोहति?
कियता बलेन व्यायामः कर्तव्यः?
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-
यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
सूपकारः ______ भोजनं जिघ्रति।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
अरयः व्यायामिनं न अर्दयन्ति।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः।
यथानिर्देशमुत्तरत-
‘व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः’ अस्मिन् वाक्ये क्रियापदं किम्?
निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
सहसा, अपि, सदृशं, सर्वदा, यदा, सदा, अन्यथा |
_______ मनुष्यः सम्यकूरूपेण व्यायाम करोति तदा सः _______ स्वस्थः तिष्ठति।
निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
व्यायामिनः जनस्य सकाशं वार्धक्यं _______ नायाति।
उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-
कर्मवाच्यम् | कर्त्रुवाच्यम् |
यथा- आत्महितैषिभि: व्यायाम: क्रियते | आत्महितैषिण: व्यायाम कुर्वन्ति। |
बलवता विरुद्धमपि भोजन पच्यते। | ______ |
अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-
'मूलशब्द: ( प्रकृति: ) | प्रत्यय: | |
पथ्यतम: | ______ | ______ |
अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-
'मूलशब्द: ( प्रकृति: ) | प्रत्यय: | |
सहिष्णुता | ______ | _____ |
अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-
'मूलशब्द: ( प्रकृति: ) | प्रत्यय: | |
अग्नित्वम् | ______ | ______ |
अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-
'मूलशब्द: ( प्रकृति: ) | प्रत्यय: | |
स्थिरत्वम् | ______ | _____ |