Advertisements
Advertisements
प्रश्न
कस्य मांस स्थिरीभवति?
उत्तर
व्यायामाभिरतस्य।
APPEARS IN
संबंधित प्रश्न
कै: पुभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः?
व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति?
जरा कस्य सकाशं सहसा न समधिरोहति?
कस्य विरुद्धमपि भोजनं परिपच्यते?
कियता बलेन व्यायामः कर्तव्यः?
अर्धबलस्य लक्षणम् किम्?
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-
यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
______ व्यायामः कर्त्तव्यः। (बलस्याधं)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-
यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
______ सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति। (व्यायाम)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-
यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
______ विना जीवनं नास्ति। (विद्या)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-
यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
सूपकारः ______ भोजनं जिघ्रति।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
अरयः व्यायामिनं न अर्दयन्ति।
यथानिर्देशमुत्तरत-
‘तत्कृत्वा तु सुखं देहम्’ अत्र विशेषणपदं किम्?
यथानिर्देशमुत्तरत-
‘व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः’ अस्मिन् वाक्ये क्रियापदं किम्?
यथानिर्देशमुत्तरत-
पुम्भिरात्महितैषिभिः’ अत्र ‘पुरुषैः’ इत्यर्थे कि पदं प्रयुक्तम्?
यथानिर्देशमुत्तरत
न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्’ अस्मिन् वाक्ये ‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
व्यायामेन _______ किञ्चित् स्थौल्यापकर्षणं नास्ति।
निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
व्यायाम समीक्ष्य एवं कर्तव्यम् _______ व्याधयः आयान्ति।
अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-
'मूलशब्द: ( प्रकृति: ) | प्रत्यय: | |
स्थिरत्वम् | ______ | _____ |