मराठी

यथानिर्देशमुत्तरत- पुम्भिरात्महितैषिभिः’ अत्र ‘पुरुषैः’ इत्यर्थे कि पदं प्रयुक्तम्? - Sanskrit

Advertisements
Advertisements

प्रश्न

यथानिर्देशमुत्तरत-

पुम्भिरात्महितैषिभिः’ अत्र ‘पुरुषैः’ इत्यर्थे कि पदं प्रयुक्तम्?

रिकाम्या जागा भरा

उत्तर

पुम्भि।

shaalaa.com
व्यायाम: सर्वदा पथ्य:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3: व्यायामः सर्वदा पथ्यः - अभ्यासः [पृष्ठ २६]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 3 व्यायामः सर्वदा पथ्यः
अभ्यासः | Q 5. (अ) (ग) | पृष्ठ २६

संबंधित प्रश्‍न

कस्य मांस स्थिरीभवति?


कै: पुभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः?


 जरा कस्य सकाशं सहसा न समधिरोहति?


 कस्य विरुद्धमपि भोजनं परिपच्यते?


 कियता बलेन व्यायामः कर्तव्यः?


अर्धबलस्य लक्षणम् किम्?


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

______ व्यायामः कर्त्तव्यः। (बलस्याधं)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

______ सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति। (व्यायाम)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

सूपकारः ______ भोजनं जिघ्रति। 


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

अरयः व्यायामिनं न अर्दयन्ति।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

गात्राणां सुविभक्तता व्यायामेन संभवति।


षष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पूरयत-

यथा- ______ समीपे उरगाः न ______ एवमेव व्यायामिनः जनस्य समीपं ______ न गच्छन्ति। व्यायामः वयोरूपेगुणहीनम् अपि जनम् ______ करोति।


यथानिर्देशमुत्तरत

न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्’ अस्मिन् वाक्ये ‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्?


निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

सहसा, अपि, सदृशं, सर्वदा, यदा, सदा, अन्यथा

_______ मनुष्यः सम्यकूरूपेण व्यायाम करोति तदा सः _______ स्वस्थः तिष्ठति।


निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

व्यायामिनः जनस्य सकाशं वार्धक्यं _______ नायाति।


निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

व्यायामेन _______ किञ्चित् स्थौल्यापकर्षणं नास्ति।


निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

व्यायाम समीक्ष्य एवं कर्तव्यम् _______ व्याधयः आयान्ति।


उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-

कर्मवाच्यम् कर्त्रुवाच्यम्
यथा- आत्महितैषिभि: व्यायाम: क्रियते आत्महितैषिण: व्यायाम कुर्वन्ति।
बलवता विरुद्धमपि भोजन पच्यते। ______

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
सहिष्णुता ______ _____

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
अग्नित्वम्‌ ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×