मराठी

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत- 'मूलशब्द: ( प्रकृति: ) प्रत्यय: सहिष्णुता ______ _____ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
सहिष्णुता ______ _____
रिकाम्या जागा भरा

उत्तर

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
सहिष्णुता सहिष्णु तल्
shaalaa.com
व्यायाम: सर्वदा पथ्य:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3: व्यायामः सर्वदा पथ्यः - अभ्यासः [पृष्ठ २७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 3 व्यायामः सर्वदा पथ्यः
अभ्यासः | Q 7. (अ) (ख) | पृष्ठ २७

संबंधित प्रश्‍न

 सदा कः पथ्यः?


 कस्य विरुद्धमपि भोजनं परिपच्यते?


अर्धबलस्य लक्षणम् किम्?


अर्धबलस्य लक्षणम् किम्?


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

______ सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति। (व्यायाम)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

सः ______ खञ्जः अस्ति। (चरण)


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

अरयः व्यायामिनं न अर्दयन्ति।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

 व्यायाम कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते।


यथानिर्देशमुत्तरत-

‘तत्कृत्वा तु सुखं देहम्’ अत्र विशेषणपदं किम्?


यथानिर्देशमुत्तरत-

‘व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः’ अस्मिन् वाक्ये क्रियापदं किम्?


निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

______ व्यायामः कर्त्तव्यः।


निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

व्यायामिनः जनस्य सकाशं वार्धक्यं _______ नायाति।


निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

व्यायामेन _______ किञ्चित् स्थौल्यापकर्षणं नास्ति।


उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-

कर्मवाच्यम् कर्त्रुवाच्यम्
यथा- आत्महितैषिभि: व्यायाम: क्रियते आत्महितैषिण: व्यायाम कुर्वन्ति।
बलवता विरुद्धमपि भोजन पच्यते। ______

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
पथ्यतम: ______ ______

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
अग्नित्वम्‌ ______ ______

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
लाघवमू ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×