Advertisements
Advertisements
प्रश्न
निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
______ व्यायामः कर्त्तव्यः।
विकल्प
सहसा
अपि
सदृशं
सर्वदा
यदा
सदा
अन्यथा
उत्तर
सर्वदा व्यायामः कर्त्तव्यः।
APPEARS IN
संबंधित प्रश्न
सदा कः पथ्यः?
व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति?
जरा कस्य सकाशं सहसा न समधिरोहति?
कस्य विरुद्धमपि भोजनं परिपच्यते?
कियता बलेन व्यायामः कर्तव्यः?
अर्धबलस्य लक्षणम् किम्?
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-
यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
______ व्यायामः कर्त्तव्यः। (बलस्याधं)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-
यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
सः ______ खञ्जः अस्ति। (चरण)
यथानिर्देशमुत्तरत-
‘तत्कृत्वा तु सुखं देहम्’ अत्र विशेषणपदं किम्?
यथानिर्देशमुत्तरत-
‘व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः’ अस्मिन् वाक्ये क्रियापदं किम्?
निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
व्यायामेन असुन्दराः ______ सुन्दराः भवति।
निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
व्यायामेन _______ किञ्चित् स्थौल्यापकर्षणं नास्ति।
उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-
कर्मवाच्यम् | कर्त्रुवाच्यम् |
यथा- आत्महितैषिभि: व्यायाम: क्रियते | आत्महितैषिण: व्यायाम कुर्वन्ति। |
बलवता विरुद्धमपि भोजन पच्यते। | ______ |
उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-
कर्मवाच्यम् | कर्त्रुवाच्यम् |
यथा- आत्महितैषिभि: व्यायाम: क्रियते | आत्महितैषिण: व्यायाम कुर्वन्ति। |
मोहनेन पाठ: पठ्यते।। | ______ |
अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-
'मूलशब्द: ( प्रकृति: ) | प्रत्यय: | |
पथ्यतम: | ______ | ______ |
अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-
'मूलशब्द: ( प्रकृति: ) | प्रत्यय: | |
स्थिरत्वम् | ______ | _____ |