हिंदी

अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत- तोयैरल्पैरपि. . . . . . . . . . . वारिदेन। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-

तोयैरल्पैरपि. . . . . . . . . . . वारिदेन।

संक्षेप में उत्तर

उत्तर

अर्थात् हे मालाकार। त्वम् भीषणतया ग्रीष्ममतौं भानौ तपति सति अल्पेन जलेन या सेवा भवता अस्य वृक्षस्य पोषणार्थं कृता किं सा एव सेवा वर्षाकाले परितः धारासु प्रवाहतैः जलैः वारिदेन अपि कर्तुं सक्षमेन भूमते? अर्थात् मानवजीवन केवल सुखैरेव प्रवर्धते तदर्थं तु दुःखमपि तथैव अनिवार्य वर्तते यथा सुखम् अस्ति। सुख दु:खम् तु मानवजीवनस्य द्वौ स्कन्धौ इव वर्तते।

shaalaa.com
अन्योक्तय:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: अन्योक्तयः - अभ्यासः [पृष्ठ १०४]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 12 अन्योक्तयः
अभ्यासः | Q 4. (अ) | पृष्ठ १०४

संबंधित प्रश्न

कस्य शोभा एकेन राजहंसेन भवति?


सरसः तीरे के वसन्ति?


के रसालमुकुलानि समाश्रयन्ते?


चातकः किमर्थं मानी कथ्यते?


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

मालाकारः तोयैः तरोः पुष्टि करोति।


अधोलिखितयोः श्लोकयोः अन्वयं लिखत-

 आपेदिरे . . . . . . . . . . .  कतमां गतिमभ्युपैति।


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

______ + उपकार: = कृतोपकार:


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

तपन + ______ = तपनोष्णतप्तम्


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

न + एतादृशाः = _______


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- पिपासितः + अपि = पिपासितोऽपि

______ + ______ = रिक्तोऽसि


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- पिपासितः + अपि = पिपासितोऽपि

सर्वे + अपि = ______


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- सरसः + भवेत् = सरसो भवेत्

पिपासितः + वा = _______


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- मुनिः + अपि = मुनिरपि
तोयैः + अल्पैः = ______


उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
राजा च असौ हंसः ______

उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
भीम: च असौ भानुः ______

उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
उत्तमा च इयमू श्री: ______

अधोलिखितश्लोकस्य भावार्थे रिक्तस्थानानि मञ्जूषाया: साहाय्येन पूरयित्वा पुन: लिखत।

एक एव खगो मानी वने वसति चातक:।
पिपासितो वा म्रियते याचते वा पुरन्दरम्‌।।

भावार्थः -

वने केवलम्‌ (i) ______ एव (ii) ______ स्वाभिमानी पक्षी वसित। स: (iii) ______ वा म्रियते अथवा केवलं जलं (iv) ______ याचते अर्थात्‌ स: सर्वं न याचते।

मञ्जूषा 

चातक:, एक:, पिपासित:, इन्द्रदेवम्‌

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×