मराठी

सरसः शोभा केन भवति? - Sanskrit

Advertisements
Advertisements

प्रश्न

सरसः शोभा केन भवति?

एका वाक्यात उत्तर

उत्तर

सरसः शोभा एकेन राजहंसेन भवति।

shaalaa.com
अन्योक्तय:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: अन्योक्तयः - अभ्यासः [पृष्ठ १०३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 12 अन्योक्तयः
अभ्यासः | Q 2. (क) | पृष्ठ १०३

संबंधित प्रश्‍न

सरसः तीरे के वसन्ति?


के रसालमुकुलानि समाश्रयन्ते?


चातकः किमर्थं मानी कथ्यते?


वृष्टिभिः वसुधां के आर्द्रयन्ति?


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पतङ्गाः अम्बरपथम् आपेदिरे।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

चातकः वने वसति।


अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-

रे रे चातक . . . . . . . . . . . दीनं वचः।


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः
______ + ______ = निपीतान्यम्बूनि


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

______ + उपकार: = कृतोपकार:


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

न + एतादृशाः = _______


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- पिपासितः + अपि = पिपासितोऽपि

______ + ______ = कोऽपि


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- पिपासितः + अपि = पिपासितोऽपि

______ + ______ = रिक्तोऽसि


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- पिपासितः + अपि = पिपासितोऽपि

मीनः + अयम् = ______


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- सरसः + भवेत् = सरसो भवेत्

______ + ______ = पुरतो मा


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- मुनिः + अपि = मुनिरपि

______ + अपि = अल्पैरपि


उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
अम्बरम्‌ एवं पन्थाः ______

उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
उत्तमा च इयमू श्री: ______

अधोलिखितश्लोकस्य भावार्थे रिक्तस्थानानि मञ्जूषाया: साहाय्येन पूरयित्वा पुन: लिखत।

एक एव खगो मानी वने वसति चातक:।
पिपासितो वा म्रियते याचते वा पुरन्दरम्‌।।

भावार्थः -

वने केवलम्‌ (i) ______ एव (ii) ______ स्वाभिमानी पक्षी वसित। स: (iii) ______ वा म्रियते अथवा केवलं जलं (iv) ______ याचते अर्थात्‌ स: सर्वं न याचते।

मञ्जूषा 

चातक:, एक:, पिपासित:, इन्द्रदेवम्‌

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×