मराठी

उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत- यथा- अन्यः + उक्तयः = अन्योक्तयः _______ + उपकार: = कृतोपकार: - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

______ + उपकार: = कृतोपकार:

रिकाम्या जागा भरा

उत्तर

कृत + उपकार: = कृतोपकार:

shaalaa.com
अन्योक्तय:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: अन्योक्तयः - अभ्यासः [पृष्ठ १०४]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 12 अन्योक्तयः
अभ्यासः | Q 6. (ii) (ख) | पृष्ठ १०४

संबंधित प्रश्‍न

कस्य शोभा एकेन राजहंसेन भवति?


सरसः तीरे के वसन्ति?


सरसः शोभा केन भवति?


चातकः किमर्थं मानी कथ्यते?


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

जलद: नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति।


अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-

तोयैरल्पैरपि. . . . . . . . . . . वारिदेन।


अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-

रे रे चातक . . . . . . . . . . . दीनं वचः।


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः
______ + ______ = निपीतान्यम्बूनि


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

तपन + ______ = तपनोष्णतप्तम्


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

तव + उत्तमा = _______ 


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

न + एतादृशाः = _______


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- पिपासितः + अपि = पिपासितोऽपि

______ + ______ = कोऽपि


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- पिपासितः + अपि = पिपासितोऽपि

सर्वे + अपि = ______


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- सरसः + भवेत् = सरसो भवेत्

खगः + मानी = ______


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- सरसः + भवेत् = सरसो भवेत्

______ + ______ = पुरतो मा


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- मुनिः + अपि = मुनिरपि
तोयैः + अल्पैः = ______


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- मुनिः + अपि = मुनिरपि

______ + अपि = अल्पैरपि


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×