मराठी

अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत- रे रे चातक . . . . . . . . . . . दीनं वचः। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-

रे रे चातक . . . . . . . . . . . दीनं वचः।

थोडक्यात उत्तर

उत्तर

अस्य भावोऽस्ति यत् हे मित्र चातक! सावधानं भूत्वा मम वासि श्रुत्वा अवधीयताम् पतः गगने अनेके अनेके बदलाः सन्ति परन्तु तेषु सर्वे स्व वर्षाभिः धरां न तर्पयन्ति अपितु केचिदेव वर्षस्ति केचितु वृथा एव गर्जन्ति। अत: यं यं बद्दलं त्वं पश्यसि तस्य-तस्य (सर्वस्य) अग्रे स्वदीनं वचः मा ब्रूहि। एवमेव संसारेऽपि अनेक जनाः सन्ति तो सर्वे स्वमित्राणां साहाय्यं न कुर्वन्ति अतः सर्वेषाम् अग्रे स्वदुःखानि प्रकटानि न कुर्युः अनेन आत्मसम्माने समाप्यते जगति हास्यं च भवति।

shaalaa.com
अन्योक्तय:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: अन्योक्तयः - अभ्यासः [पृष्ठ १०४]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 12 अन्योक्तयः
अभ्यासः | Q 4. (आ) | पृष्ठ १०४

संबंधित प्रश्‍न

सरसः तीरे के वसन्ति?


 कः पिपासितः म्रियते?


के रसालमुकुलानि समाश्रयन्ते?


सरसः शोभा केन भवति?


 कानि पूरयित्वा जलद: रिक्तः भवति?


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

भृङ्गाः रसालमुकुलानि समाश्रयन्ते।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

चातकः वने वसति।


अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-

तोयैरल्पैरपि. . . . . . . . . . . वारिदेन।


अधोलिखितयोः श्लोकयोः अन्वयं लिखत-

आश्वास्य . . . . . . . . . . . सैव तवोत्तमा श्रीः।।


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- पिपासितः + अपि = पिपासितोऽपि

______ + ______ = कोऽपि


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- पिपासितः + अपि = पिपासितोऽपि

______ + ______ = रिक्तोऽसि


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- सरसः + भवेत् = सरसो भवेत्

पिपासितः + वा = _______


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- सरसः + भवेत् = सरसो भवेत्

______ + ______ = पुरतो मा


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- मुनिः + अपि = मुनिरपि
तोयैः + अल्पैः = ______


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- मुनिः + अपि = मुनिरपि

तरोः + अपि = ______


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- मुनिः + अपि = मुनिरपि

______ + आर्द्रयन्ति = वृष्टिभिराद्रियन्ति


उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
भीम: च असौ भानुः ______

उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
अम्बरम्‌ एवं पन्थाः ______

उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
सावधान च तत्‌ मन्र:, तेन ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×