मराठी

उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत- यथा- सरसः + भवेत् = सरसो भवेत् पिपासितः + वा = _______ - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- सरसः + भवेत् = सरसो भवेत्

पिपासितः + वा = _______

रिकाम्या जागा भरा

उत्तर

पिपासितः + वा = पियासितो वा

shaalaa.com
अन्योक्तय:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: अन्योक्तयः - अभ्यासः [पृष्ठ १०५]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 12 अन्योक्तयः
अभ्यासः | Q 6. (iii) (ग) | पृष्ठ १०५

संबंधित प्रश्‍न

 कः पिपासितः म्रियते?


अम्भोदाः कुत्र सन्ति?


सरसः शोभा केन भवति?


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

मालाकारः तोयैः तरोः पुष्टि करोति।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

भृङ्गाः रसालमुकुलानि समाश्रयन्ते।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पतङ्गाः अम्बरपथम् आपेदिरे।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

जलद: नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

चातकः वने वसति।


अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-

तोयैरल्पैरपि. . . . . . . . . . . वारिदेन।


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः
______ + ______ = निपीतान्यम्बूनि


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

तपन + ______ = तपनोष्णतप्तम्


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- पिपासितः + अपि = पिपासितोऽपि

______ + ______ = रिक्तोऽसि


उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
राजा च असौ हंसः ______

उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
सावधान च तत्‌ मन्र:, तेन ______

अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

रसालमुकुलानि भृङ्गा: समाश्रयन्ते।


अधोलिखितश्लोकस्य भावार्थे रिक्तस्थानानि मञ्जूषाया: साहाय्येन पूरयित्वा पुन: लिखत।

एक एव खगो मानी वने वसति चातक:।
पिपासितो वा म्रियते याचते वा पुरन्दरम्‌।।

भावार्थः -

वने केवलम्‌ (i) ______ एव (ii) ______ स्वाभिमानी पक्षी वसित। स: (iii) ______ वा म्रियते अथवा केवलं जलं (iv) ______ याचते अर्थात्‌ स: सर्वं न याचते।

मञ्जूषा 

चातक:, एक:, पिपासित:, इन्द्रदेवम्‌

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×