मराठी

अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत। रसालमुकुलानि भृङ्गा: समाश्रयन्ते। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

रसालमुकुलानि भृङ्गा: समाश्रयन्ते।

पर्याय

  • हयाः

  • नागाः

  • गजाः

  • भ्रमराः

MCQ

उत्तर

भ्रमराः

shaalaa.com
अन्योक्तय:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2023-2024 (February) Official

संबंधित प्रश्‍न

सरसः तीरे के वसन्ति?


के रसालमुकुलानि समाश्रयन्ते?


अम्भोदाः कुत्र सन्ति?


 कानि पूरयित्वा जलद: रिक्तः भवति?


वृष्टिभिः वसुधां के आर्द्रयन्ति?


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पतङ्गाः अम्बरपथम् आपेदिरे।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

चातकः वने वसति।


अधोलिखितयोः श्लोकयोः अन्वयं लिखत-

आश्वास्य . . . . . . . . . . . सैव तवोत्तमा श्रीः।।


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः
______ + ______ = निपीतान्यम्बूनि


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

तपन + ______ = तपनोष्णतप्तम्


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

न + एतादृशाः = _______


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- पिपासितः + अपि = पिपासितोऽपि

______ + ______ = कोऽपि


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- पिपासितः + अपि = पिपासितोऽपि

______ + ______ = रिक्तोऽसि


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- सरसः + भवेत् = सरसो भवेत्

______ + ______ = पुरतो मा


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- मुनिः + अपि = मुनिरपि

______ + अपि = अल्पैरपि


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- मुनिः + अपि = मुनिरपि

तरोः + अपि = ______


उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
उत्तमा च इयमू श्री: ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×