मराठी

अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत। वासव! अहं पुत्रस्य दैन्यं दृष्टवा रोदिमि। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

वासव! अहं पुत्रस्य दैन्यं दृष्टवा रोदिमि।

पर्याय

  • पुत्र!

  • इन्द्र!

  • गणेश!

  • शिव!

MCQ

उत्तर

 इन्द्र!

shaalaa.com
जननी तुल्यवत्सला
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2023-2024 (February) Official

संबंधित प्रश्‍न

वृषभः कुत्र पपात?


कयोः एकः शरीरेण दुर्बलः आसीत्?


कृषक: किं करोति स्म?


इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?


 जननी कीदृशी भवति?


 पाठेऽस्मिन् कयोः संवादः विद्यते?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

अयम्‌ अन्येभ्यो दुर्बलः।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

धेनूनाम् माता सुरभिः आसीत्?


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

 तयोरेक: वृषभः दुर्बलः आसीत्।


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

तथापि वृषः न + उत्थितः


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

तथा + अपि + अहम् + एतस्मिन् स्नेहम् अनुभवामि।


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

सर्वत्र जलोपप्लवः संजात:।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

 मे बहूनि अपत्यानि सन्ति।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

सहस्रेषु पुत्रेषु सत्सवपि तव अस्मिन् प्रीतिः अस्ति।


‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत-

  क स्तम्भ    ख स्तम्भ
(क) कश्चित् (i)  वृषभम्
(ख)  दुर्बलम् (ii)  कृपा
(ग) क्रुद्धः (iii) कृषीवल:
(घ) सहस्राधिकेषु  (iv) आखण्डल:
(ङ) अभ्यधिका (v) जननी
(च)  विस्मितः  (vi) पुत्रेषु
(छ)  तुल्यवत्सला (vii) कृषक:

अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

सुरभिः पुत्रस्य दैन्यं दृष्ट्वा रोदिति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×