मराठी

रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत- सर्वत्र जलोपप्लवः संजात:। - Sanskrit

Advertisements
Advertisements

प्रश्न

रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

सर्वत्र जलोपप्लवः संजात:।

एका वाक्यात उत्तर

उत्तर

जल + उपलव:।

shaalaa.com
जननी तुल्यवत्सला
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: जननी तुल्यवत्सला - अभ्यासः [पृष्ठ ४५]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 5 जननी तुल्यवत्सला
अभ्यासः | Q 5. (छ) | पृष्ठ ४५

संबंधित प्रश्‍न

वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्?


वृषभः कुत्र पपात?


दुर्बले सुते कस्याः अधिका कृपा भवति?


कयोः एकः शरीरेण दुर्बलः आसीत्?


सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तर ददाति?


मातुः अधिका कृपा कस्मिन् भवति?


इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?


 जननी कीदृशी भवति?


 पाठेऽस्मिन् कयोः संवादः विद्यते?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

सः कृच्छ्रेण भारम् उद्वहति।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

सुराधिपः ताम् अपृच्छत्?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दु:खी आसीत्।


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

कृषक: क्षेत्रकर्षणं कुर्वन् + आसीत्।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

सा च अवदत् भो वासव! भृशं दु:खिता अस्मि।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

सः च ताम् एवम् असान्त्वयत्।


‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत-

  क स्तम्भ    ख स्तम्भ
(क) कश्चित् (i)  वृषभम्
(ख)  दुर्बलम् (ii)  कृपा
(ग) क्रुद्धः (iii) कृषीवल:
(घ) सहस्राधिकेषु  (iv) आखण्डल:
(ङ) अभ्यधिका (v) जननी
(च)  विस्मितः  (vi) पुत्रेषु
(छ)  तुल्यवत्सला (vii) कृषक:

अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

वासव! अहं पुत्रस्य दैन्यं दृष्टवा रोदिमि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×