Advertisements
Advertisements
प्रश्न
कयोः एकः शरीरेण दुर्बलः आसीत्?
उत्तर
बलीवर्दयोः।
APPEARS IN
संबंधित प्रश्न
वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्?
वृषभः कुत्र पपात?
दुर्बले सुते कस्याः अधिका कृपा भवति?
मातुः अधिका कृपा कस्मिन् भवति?
पाठेऽस्मिन् कयोः संवादः विद्यते?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
सः कृच्छ्रेण भारम् उद्वहति।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
सुराधिपः ताम् अपृच्छत्?
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
कृषक: क्षेत्रकर्षणं कुर्वन् + आसीत्।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
तथा + अपि + अहम् + एतस्मिन् स्नेहम् अनुभवामि।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
मे बहूनि + अपत्यानि सन्ति।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सा च अवदत् भो वासव! भृशं दु:खिता अस्मि।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
मे बहूनि अपत्यानि सन्ति।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सहस्रेषु पुत्रेषु सत्सवपि तव अस्मिन् प्रीतिः अस्ति।
‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत-
क स्तम्भ | ख स्तम्भ | ||
(क) | कश्चित् | (i) | वृषभम् |
(ख) | दुर्बलम् | (ii) | कृपा |
(ग) | क्रुद्धः | (iii) | कृषीवल: |
(घ) | सहस्राधिकेषु | (iv) | आखण्डल: |
(ङ) | अभ्यधिका | (v) | जननी |
(च) | विस्मितः | (vi) | पुत्रेषु |
(छ) | तुल्यवत्सला | (vii) | कृषक: |
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
वासव! अहं पुत्रस्य दैन्यं दृष्टवा रोदिमि।