Advertisements
Advertisements
प्रश्न
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सहस्रेषु पुत्रेषु सत्सवपि तव अस्मिन् प्रीतिः अस्ति।
उत्तर
धेनुमात्रे सुरभये (सुरभ्यै)।
APPEARS IN
संबंधित प्रश्न
वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्?
दुर्बले सुते कस्याः अधिका कृपा भवति?
कयोः एकः शरीरेण दुर्बलः आसीत्?
कृषक: किं करोति स्म?
सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तर ददाति?
इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?
जननी कीदृशी भवति?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
सः कृच्छ्रेण भारम् उद्वहति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
अयम् अन्येभ्यो दुर्बलः।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
कृषक: क्षेत्रकर्षणं कुर्वन् + आसीत्।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
तथा + अपि + अहम् + एतस्मिन् स्नेहम् अनुभवामि।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सा च अवदत् भो वासव! भृशं दु:खिता अस्मि।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सः दीनः इति जानन् अपि कृषक: तं पीडयति।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सः च ताम् एवम् असान्त्वयत्।
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
वासव! अहं पुत्रस्य दैन्यं दृष्टवा रोदिमि।