मराठी

कृषक: किं करोति स्म? - Sanskrit

Advertisements
Advertisements

प्रश्न

कृषक: किं करोति स्म?

एका वाक्यात उत्तर

उत्तर

कृषकः क्षेत्रकर्षणं करोति स्म।

shaalaa.com
जननी तुल्यवत्सला
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: जननी तुल्यवत्सला - अभ्यासः [पृष्ठ ४३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 5 जननी तुल्यवत्सला
अभ्यासः | Q 2. (क) | पृष्ठ ४३

संबंधित प्रश्‍न

वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्?


दुर्बले सुते कस्याः अधिका कृपा भवति?


कयोः एकः शरीरेण दुर्बलः आसीत्?


 चण्डवातेन मेघरवैश्च सह कः समजायत?


 पाठेऽस्मिन् कयोः संवादः विद्यते?


‘क’ स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदौः कुरुत-

  क स्तम्भ    ख स्तम्भ
(क) कृच्छ्रेण (i)  वृषभः
(ख) चक्षुभ्या॑म (ii)  वासवः
(ग)  जवने  (iii)  नेत्राभ्याम्
(घ)  इन्द्रः (iv) अचिरम्
(ङ) पुत्राः (v) द्रुतगत्या
(च) शीघ्रम्  (vi) काठिन्येन
(छ) बलीवर्दः  (vii) सुताः

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

सः कृच्छ्रेण भारम् उद्वहति।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

धेनूनाम् माता सुरभिः आसीत्?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दु:खी आसीत्।


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

तथापि वृषः न + उत्थितः


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

तथा + अपि + अहम् + एतस्मिन् स्नेहम् अनुभवामि।


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

सर्वत्र जलोपप्लवः संजात:।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

सा च अवदत् भो वासव! भृशं दु:खिता अस्मि।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

 मे बहूनि अपत्यानि सन्ति।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

सः च ताम् एवम् असान्त्वयत्।


अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

सुरभिः पुत्रस्य दैन्यं दृष्ट्वा रोदिति।


अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

वासव! अहं पुत्रस्य दैन्यं दृष्टवा रोदिमि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×