मराठी

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत- धेनूनाम् माता सुरभिः आसीत्? - Sanskrit

Advertisements
Advertisements

प्रश्न

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

धेनूनाम् माता सुरभिः आसीत्?

एका वाक्यात उत्तर

उत्तर

कासाम् माता सुरभिः आसीत्?

shaalaa.com
जननी तुल्यवत्सला
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: जननी तुल्यवत्सला - अभ्यासः [पृष्ठ ४४]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 5 जननी तुल्यवत्सला
अभ्यासः | Q 4. (घ) | पृष्ठ ४४

संबंधित प्रश्‍न

वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्?


दुर्बले सुते कस्याः अधिका कृपा भवति?


कृषक: किं करोति स्म?


सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तर ददाति?


 जननी कीदृशी भवति?


‘क’ स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदौः कुरुत-

  क स्तम्भ    ख स्तम्भ
(क) कृच्छ्रेण (i)  वृषभः
(ख) चक्षुभ्या॑म (ii)  वासवः
(ग)  जवने  (iii)  नेत्राभ्याम्
(घ)  इन्द्रः (iv) अचिरम्
(ङ) पुत्राः (v) द्रुतगत्या
(च) शीघ्रम्  (vi) काठिन्येन
(छ) बलीवर्दः  (vii) सुताः

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

अयम्‌ अन्येभ्यो दुर्बलः।


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

 तयोरेक: वृषभः दुर्बलः आसीत्।


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

तथापि वृषः न + उत्थितः


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

तथा + अपि + अहम् + एतस्मिन् स्नेहम् अनुभवामि।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

सा च अवदत् भो वासव! भृशं दु:खिता अस्मि।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

सः दीनः इति जानन् अपि कृषक: तं पीडयति।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

 मे बहूनि अपत्यानि सन्ति।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

सः च ताम् एवम् असान्त्वयत्।


‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत-

  क स्तम्भ    ख स्तम्भ
(क) कश्चित् (i)  वृषभम्
(ख)  दुर्बलम् (ii)  कृपा
(ग) क्रुद्धः (iii) कृषीवल:
(घ) सहस्राधिकेषु  (iv) आखण्डल:
(ङ) अभ्यधिका (v) जननी
(च)  विस्मितः  (vi) पुत्रेषु
(छ)  तुल्यवत्सला (vii) कृषक:

अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

वासव! अहं पुत्रस्य दैन्यं दृष्टवा रोदिमि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×