मराठी

अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्- सः च ताम् एवम् असान्त्वयत्। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

सः च ताम् एवम् असान्त्वयत्।

एका वाक्यात उत्तर

उत्तर

आखण्डलाय (इन्द्राय)।

shaalaa.com
जननी तुल्यवत्सला
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: जननी तुल्यवत्सला - अभ्यासः [पृष्ठ ४५]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 5 जननी तुल्यवत्सला
अभ्यासः | Q 6. (ङ) | पृष्ठ ४५

संबंधित प्रश्‍न

वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्?


वृषभः कुत्र पपात?


दुर्बले सुते कस्याः अधिका कृपा भवति?


कयोः एकः शरीरेण दुर्बलः आसीत्?


 चण्डवातेन मेघरवैश्च सह कः समजायत?


मातुः अधिका कृपा कस्मिन् भवति?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

सुराधिपः ताम् अपृच्छत्?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

धेनूनाम् माता सुरभिः आसीत्?


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

 तयोरेक: वृषभः दुर्बलः आसीत्।


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

तथापि वृषः न + उत्थितः


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

तथा + अपि + अहम् + एतस्मिन् स्नेहम् अनुभवामि।


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

मे बहूनि + अपत्यानि सन्ति।


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

सर्वत्र जलोपप्लवः संजात:।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

 मे बहूनि अपत्यानि सन्ति।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

सहस्रेषु पुत्रेषु सत्सवपि तव अस्मिन् प्रीतिः अस्ति।


‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत-

  क स्तम्भ    ख स्तम्भ
(क) कश्चित् (i)  वृषभम्
(ख)  दुर्बलम् (ii)  कृपा
(ग) क्रुद्धः (iii) कृषीवल:
(घ) सहस्राधिकेषु  (iv) आखण्डल:
(ङ) अभ्यधिका (v) जननी
(च)  विस्मितः  (vi) पुत्रेषु
(छ)  तुल्यवत्सला (vii) कृषक:

अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

वासव! अहं पुत्रस्य दैन्यं दृष्टवा रोदिमि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×