Advertisements
Advertisements
प्रश्न
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सः च ताम् एवम् असान्त्वयत्।
उत्तर
आखण्डलाय (इन्द्राय)।
APPEARS IN
संबंधित प्रश्न
वृषभः कुत्र पपात?
कयोः एकः शरीरेण दुर्बलः आसीत्?
सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तर ददाति?
मातुः अधिका कृपा कस्मिन् भवति?
इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?
जननी कीदृशी भवति?
पाठेऽस्मिन् कयोः संवादः विद्यते?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
सः कृच्छ्रेण भारम् उद्वहति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
अयम् अन्येभ्यो दुर्बलः।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
धेनूनाम् माता सुरभिः आसीत्?
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
तयोरेक: वृषभः दुर्बलः आसीत्।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
तथापि वृषः न + उत्थितः।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सः दीनः इति जानन् अपि कृषक: तं पीडयति।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सहस्रेषु पुत्रेषु सत्सवपि तव अस्मिन् प्रीतिः अस्ति।
‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत-
क स्तम्भ | ख स्तम्भ | ||
(क) | कश्चित् | (i) | वृषभम् |
(ख) | दुर्बलम् | (ii) | कृपा |
(ग) | क्रुद्धः | (iii) | कृषीवल: |
(घ) | सहस्राधिकेषु | (iv) | आखण्डल: |
(ङ) | अभ्यधिका | (v) | जननी |
(च) | विस्मितः | (vi) | पुत्रेषु |
(छ) | तुल्यवत्सला | (vii) | कृषक: |
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
वासव! अहं पुत्रस्य दैन्यं दृष्टवा रोदिमि।