Advertisements
Advertisements
प्रश्न
पाठेऽस्मिन् कयोः संवादः विद्यते?
उत्तर
अस्मिन् पाठे सुरभिसुराधिपइन्द्रयोः संवाद: विद्यते।
APPEARS IN
संबंधित प्रश्न
दुर्बले सुते कस्याः अधिका कृपा भवति?
कयोः एकः शरीरेण दुर्बलः आसीत्?
कृषक: किं करोति स्म?
मातुः अधिका कृपा कस्मिन् भवति?
जननी कीदृशी भवति?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
सुराधिपः ताम् अपृच्छत्?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
धेनूनाम् माता सुरभिः आसीत्?
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
कृषक: क्षेत्रकर्षणं कुर्वन् + आसीत्।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
तथापि वृषः न + उत्थितः।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
सर्वत्र जलोपप्लवः संजात:।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सा च अवदत् भो वासव! भृशं दु:खिता अस्मि।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
मे बहूनि अपत्यानि सन्ति।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सः च ताम् एवम् असान्त्वयत्।
‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत-
क स्तम्भ | ख स्तम्भ | ||
(क) | कश्चित् | (i) | वृषभम् |
(ख) | दुर्बलम् | (ii) | कृपा |
(ग) | क्रुद्धः | (iii) | कृषीवल: |
(घ) | सहस्राधिकेषु | (iv) | आखण्डल: |
(ङ) | अभ्यधिका | (v) | जननी |
(च) | विस्मितः | (vi) | पुत्रेषु |
(छ) | तुल्यवत्सला | (vii) | कृषक: |
अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
सुरभिः पुत्रस्य दैन्यं दृष्ट्वा रोदिति।