हिंदी

जननी कीदृशी भवति? - Sanskrit

Advertisements
Advertisements

प्रश्न

 जननी कीदृशी भवति?

एक पंक्ति में उत्तर

उत्तर

जननी सर्वेषु अपत्येषु तुल्यवत्सला परं दीने पुत्र कृपाहदया भवति।

shaalaa.com
जननी तुल्यवत्सला
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: जननी तुल्यवत्सला - अभ्यासः [पृष्ठ ४४]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 5 जननी तुल्यवत्सला
अभ्यासः | Q 2. (च) | पृष्ठ ४४

संबंधित प्रश्न

दुर्बले सुते कस्याः अधिका कृपा भवति?


कयोः एकः शरीरेण दुर्बलः आसीत्?


 चण्डवातेन मेघरवैश्च सह कः समजायत?


सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तर ददाति?


मातुः अधिका कृपा कस्मिन् भवति?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

सः कृच्छ्रेण भारम् उद्वहति।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दु:खी आसीत्।


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

कृषक: क्षेत्रकर्षणं कुर्वन् + आसीत्।


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

 तयोरेक: वृषभः दुर्बलः आसीत्।


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

सा च अवदत् भो वासव! भृशं दु:खिता अस्मि।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

सः दीनः इति जानन् अपि कृषक: तं पीडयति।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

 मे बहूनि अपत्यानि सन्ति।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

सहस्रेषु पुत्रेषु सत्सवपि तव अस्मिन् प्रीतिः अस्ति।


अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

सुरभिः पुत्रस्य दैन्यं दृष्ट्वा रोदिति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×