हिंदी

इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्? - Sanskrit

Advertisements
Advertisements

प्रश्न

इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?

एक पंक्ति में उत्तर

उत्तर

इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं प्रवर्ष कृतवान्।

shaalaa.com
जननी तुल्यवत्सला
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: जननी तुल्यवत्सला - अभ्यासः [पृष्ठ ४४]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 5 जननी तुल्यवत्सला
अभ्यासः | Q 2. (ङ) | पृष्ठ ४४

संबंधित प्रश्न

वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्?


वृषभः कुत्र पपात?


कयोः एकः शरीरेण दुर्बलः आसीत्?


 चण्डवातेन मेघरवैश्च सह कः समजायत?


कृषक: किं करोति स्म?


सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तर ददाति?


 जननी कीदृशी भवति?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

अयम्‌ अन्येभ्यो दुर्बलः।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

धेनूनाम् माता सुरभिः आसीत्?


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

कृषक: क्षेत्रकर्षणं कुर्वन् + आसीत्।


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

 तयोरेक: वृषभः दुर्बलः आसीत्।


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

तथा + अपि + अहम् + एतस्मिन् स्नेहम् अनुभवामि।


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

मे बहूनि + अपत्यानि सन्ति।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

सः दीनः इति जानन् अपि कृषक: तं पीडयति।


‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत-

  क स्तम्भ    ख स्तम्भ
(क) कश्चित् (i)  वृषभम्
(ख)  दुर्बलम् (ii)  कृपा
(ग) क्रुद्धः (iii) कृषीवल:
(घ) सहस्राधिकेषु  (iv) आखण्डल:
(ङ) अभ्यधिका (v) जननी
(च)  विस्मितः  (vi) पुत्रेषु
(छ)  तुल्यवत्सला (vii) कृषक:

अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

वासव! अहं पुत्रस्य दैन्यं दृष्टवा रोदिमि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×