हिंदी

रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत- मे बहूनि + अपत्यानि सन्ति। - Sanskrit

Advertisements
Advertisements

प्रश्न

रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

मे बहूनि + अपत्यानि सन्ति।

एक शब्द/वाक्यांश उत्तर

उत्तर

बहून्यपत्यानि।

shaalaa.com
जननी तुल्यवत्सला
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: जननी तुल्यवत्सला - अभ्यासः [पृष्ठ ४५]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 5 जननी तुल्यवत्सला
अभ्यासः | Q 5. (च) | पृष्ठ ४५

संबंधित प्रश्न

दुर्बले सुते कस्याः अधिका कृपा भवति?


कयोः एकः शरीरेण दुर्बलः आसीत्?


कृषक: किं करोति स्म?


सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तर ददाति?


 पाठेऽस्मिन् कयोः संवादः विद्यते?


‘क’ स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदौः कुरुत-

  क स्तम्भ    ख स्तम्भ
(क) कृच्छ्रेण (i)  वृषभः
(ख) चक्षुभ्या॑म (ii)  वासवः
(ग)  जवने  (iii)  नेत्राभ्याम्
(घ)  इन्द्रः (iv) अचिरम्
(ङ) पुत्राः (v) द्रुतगत्या
(च) शीघ्रम्  (vi) काठिन्येन
(छ) बलीवर्दः  (vii) सुताः

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

सः कृच्छ्रेण भारम् उद्वहति।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

सुराधिपः ताम् अपृच्छत्?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

धेनूनाम् माता सुरभिः आसीत्?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दु:खी आसीत्।


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

सर्वत्र जलोपप्लवः संजात:।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

सा च अवदत् भो वासव! भृशं दु:खिता अस्मि।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

 मे बहूनि अपत्यानि सन्ति।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

सहस्रेषु पुत्रेषु सत्सवपि तव अस्मिन् प्रीतिः अस्ति।


‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत-

  क स्तम्भ    ख स्तम्भ
(क) कश्चित् (i)  वृषभम्
(ख)  दुर्बलम् (ii)  कृपा
(ग) क्रुद्धः (iii) कृषीवल:
(घ) सहस्राधिकेषु  (iv) आखण्डल:
(ङ) अभ्यधिका (v) जननी
(च)  विस्मितः  (vi) पुत्रेषु
(छ)  तुल्यवत्सला (vii) कृषक:

अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

सुरभिः पुत्रस्य दैन्यं दृष्ट्वा रोदिति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×