Advertisements
Advertisements
प्रश्न
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
तयोरेक: वृषभः दुर्बलः आसीत्।
उत्तर
तयोः + एकः।
APPEARS IN
संबंधित प्रश्न
वृषभः कुत्र पपात?
दुर्बले सुते कस्याः अधिका कृपा भवति?
कयोः एकः शरीरेण दुर्बलः आसीत्?
चण्डवातेन मेघरवैश्च सह कः समजायत?
कृषक: किं करोति स्म?
मातुः अधिका कृपा कस्मिन् भवति?
इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
सः कृच्छ्रेण भारम् उद्वहति।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
सुराधिपः ताम् अपृच्छत्?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
अयम् अन्येभ्यो दुर्बलः।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
तथापि वृषः न + उत्थितः।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
सर्वत्र जलोपप्लवः संजात:।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सा च अवदत् भो वासव! भृशं दु:खिता अस्मि।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।
अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
सुरभिः पुत्रस्य दैन्यं दृष्ट्वा रोदिति।
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
वासव! अहं पुत्रस्य दैन्यं दृष्टवा रोदिमि।