Advertisements
Advertisements
प्रश्न
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
तथापि वृषः न + उत्थितः।
उत्तर
नोत्थितः।
APPEARS IN
संबंधित प्रश्न
वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्?
दुर्बले सुते कस्याः अधिका कृपा भवति?
चण्डवातेन मेघरवैश्च सह कः समजायत?
इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?
जननी कीदृशी भवति?
पाठेऽस्मिन् कयोः संवादः विद्यते?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
सः कृच्छ्रेण भारम् उद्वहति।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
धेनूनाम् माता सुरभिः आसीत्?
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
कृषक: क्षेत्रकर्षणं कुर्वन् + आसीत्।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
तथा + अपि + अहम् + एतस्मिन् स्नेहम् अनुभवामि।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
सर्वत्र जलोपप्लवः संजात:।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सा च अवदत् भो वासव! भृशं दु:खिता अस्मि।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सः दीनः इति जानन् अपि कृषक: तं पीडयति।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
मे बहूनि अपत्यानि सन्ति।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सहस्रेषु पुत्रेषु सत्सवपि तव अस्मिन् प्रीतिः अस्ति।
अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
सुरभिः पुत्रस्य दैन्यं दृष्ट्वा रोदिति।