Advertisements
Advertisements
प्रश्न
वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्?
उत्तर
कृषकः।
APPEARS IN
संबंधित प्रश्न
दुर्बले सुते कस्याः अधिका कृपा भवति?
कयोः एकः शरीरेण दुर्बलः आसीत्?
चण्डवातेन मेघरवैश्च सह कः समजायत?
कृषक: किं करोति स्म?
मातुः अधिका कृपा कस्मिन् भवति?
जननी कीदृशी भवति?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
सः कृच्छ्रेण भारम् उद्वहति।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
धेनूनाम् माता सुरभिः आसीत्?
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
तयोरेक: वृषभः दुर्बलः आसीत्।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
तथापि वृषः न + उत्थितः।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
तथा + अपि + अहम् + एतस्मिन् स्नेहम् अनुभवामि।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
सर्वत्र जलोपप्लवः संजात:।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सा च अवदत् भो वासव! भृशं दु:खिता अस्मि।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सः च ताम् एवम् असान्त्वयत्।
अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
सुरभिः पुत्रस्य दैन्यं दृष्ट्वा रोदिति।
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
वासव! अहं पुत्रस्य दैन्यं दृष्टवा रोदिमि।