Advertisements
Advertisements
प्रश्न
अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
सुरभिः पुत्रस्य दैन्यं दृष्ट्वा रोदिति।
उत्तर
का पुत्रस्य दैन्यं दृष्ट्वा रोदिति?
APPEARS IN
संबंधित प्रश्न
वृषभः कुत्र पपात?
कयोः एकः शरीरेण दुर्बलः आसीत्?
कृषक: किं करोति स्म?
इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?
पाठेऽस्मिन् कयोः संवादः विद्यते?
‘क’ स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदौः कुरुत-
क स्तम्भ | ख स्तम्भ | ||
(क) | कृच्छ्रेण | (i) | वृषभः |
(ख) | चक्षुभ्या॑म | (ii) | वासवः |
(ग) | जवने | (iii) | नेत्राभ्याम् |
(घ) | इन्द्रः | (iv) | अचिरम् |
(ङ) | पुत्राः | (v) | द्रुतगत्या |
(च) | शीघ्रम् | (vi) | काठिन्येन |
(छ) | बलीवर्दः | (vii) | सुताः |
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
सः कृच्छ्रेण भारम् उद्वहति।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
सुराधिपः ताम् अपृच्छत्?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
अयम् अन्येभ्यो दुर्बलः।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
धेनूनाम् माता सुरभिः आसीत्?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दु:खी आसीत्।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
कृषक: क्षेत्रकर्षणं कुर्वन् + आसीत्।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
मे बहूनि + अपत्यानि सन्ति।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
सर्वत्र जलोपप्लवः संजात:।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सः दीनः इति जानन् अपि कृषक: तं पीडयति।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सहस्रेषु पुत्रेषु सत्सवपि तव अस्मिन् प्रीतिः अस्ति।
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
वासव! अहं पुत्रस्य दैन्यं दृष्टवा रोदिमि।