English

अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत। वासव! अहं पुत्रस्य दैन्यं दृष्टवा रोदिमि। - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

वासव! अहं पुत्रस्य दैन्यं दृष्टवा रोदिमि।

Options

  • पुत्र!

  • इन्द्र!

  • गणेश!

  • शिव!

MCQ

Solution

 इन्द्र!

shaalaa.com
जननी तुल्यवत्सला
  Is there an error in this question or solution?
2023-2024 (February) Official

RELATED QUESTIONS

वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्?


 चण्डवातेन मेघरवैश्च सह कः समजायत?


मातुः अधिका कृपा कस्मिन् भवति?


इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?


 जननी कीदृशी भवति?


 पाठेऽस्मिन् कयोः संवादः विद्यते?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

सः कृच्छ्रेण भारम् उद्वहति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

अयम्‌ अन्येभ्यो दुर्बलः।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

धेनूनाम् माता सुरभिः आसीत्?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दु:खी आसीत्।


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

 तयोरेक: वृषभः दुर्बलः आसीत्।


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

मे बहूनि + अपत्यानि सन्ति।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

सः दीनः इति जानन् अपि कृषक: तं पीडयति।


‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत-

  क स्तम्भ    ख स्तम्भ
(क) कश्चित् (i)  वृषभम्
(ख)  दुर्बलम् (ii)  कृपा
(ग) क्रुद्धः (iii) कृषीवल:
(घ) सहस्राधिकेषु  (iv) आखण्डल:
(ङ) अभ्यधिका (v) जननी
(च)  विस्मितः  (vi) पुत्रेषु
(छ)  तुल्यवत्सला (vii) कृषक:

अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

सुरभिः पुत्रस्य दैन्यं दृष्ट्वा रोदिति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×