Advertisements
Advertisements
प्रश्न
उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-
विग्रहपदानि | समस्त पदानि |
यथा- पीत॑ च तत् पड्कजमू | पीतपड्नजम् |
अम्बरम् एवं पन्थाः | ______ |
उत्तर
विग्रहपदानि | समस्त पदानि |
यथा- पीत॑ च तत् पड्कजमू | पीतपड्नजम् |
अम्बरम् एवं पन्थाः | अम्बरपन्थाः |
APPEARS IN
संबंधित प्रश्न
कस्य शोभा एकेन राजहंसेन भवति?
चातकः किमर्थं मानी कथ्यते?
मीनः कदा दीनां गतिं प्राप्नोति?
कानि पूरयित्वा जलद: रिक्तः भवति?
वृष्टिभिः वसुधां के आर्द्रयन्ति?
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
भृङ्गाः रसालमुकुलानि समाश्रयन्ते।
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
पतङ्गाः अम्बरपथम् आपेदिरे।
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
जलद: नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति।
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
चातकः वने वसति।
अधोलिखितयोः श्लोकयोः अन्वयं लिखत-
आपेदिरे . . . . . . . . . . . कतमां गतिमभ्युपैति।
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- अन्यः + उक्तयः = अन्योक्तयः
______ + उपकार: = कृतोपकार:
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- पिपासितः + अपि = पिपासितोऽपि
सर्वे + अपि = ______
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- सरसः + भवेत् = सरसो भवेत्
खगः + मानी = ______
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- सरसः + भवेत् = सरसो भवेत्
______ + नु = मीनो नु
उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-
विग्रहपदानि | समस्त पदानि |
यथा- पीत॑ च तत् पड्कजमू | पीतपड्नजम् |
भीम: च असौ भानुः | ______ |
अधोलिखितश्लोकस्य भावार्थे रिक्तस्थानानि मञ्जूषाया: साहाय्येन पूरयित्वा पुन: लिखत।
एक एव खगो मानी वने वसति चातक:। पिपासितो वा म्रियते याचते वा पुरन्दरम्।। |
भावार्थः -
वने केवलम् (i) ______ एव (ii) ______ स्वाभिमानी पक्षी वसित। स: (iii) ______ वा म्रियते अथवा केवलं जलं (iv) ______ याचते अर्थात् स: सर्वं न याचते।
मञ्जूषा
चातक:, एक:, पिपासित:, इन्द्रदेवम् |