Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
अपर: वानर: सिंहस्य पुच्छं धुनाति।
विकल्प
अनेकाः
अन्यः
प्रथमः
एकः
उत्तर
अन्यः
APPEARS IN
संबंधित प्रश्न
वनराजः कैः दुरवस्था प्राप्तः?
अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथम किं वदति?
यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?
मयूरः कथं नृत्यमुद्रायां स्थितः भवति?
अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?
अस्मिन्नटिके कति पात्राणि सन्ति?
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
सिंहः आत्मानं तुदन्तं वानरं मारयति।
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
का-का इति बकस्य ध्वनिः भवति।
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
काकपिकयोः वर्णः कृष्णः भवति।
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
मयूरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
काकः ______ भवति।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
सर्वेषामेव महत्त्वं विद्यते _________
वाच्यपरिवर्तनं कृत्वा लिखत-
मयूरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।
वाच्यपरिवर्तनं कृत्वा लिखत-
सर्वैः खगैः कोऽपि खगः एवं वनराजः कर्तुमिष्यते स्म।
समासविग्रहं समस्तपदं वा लिखतु-
पक्षिणां सम्राट् ______।
समासविग्रहं समस्तपदं वा लिखतु-'
पक्षिणां सम्राट् ______।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
सर्वे प्रकृतिमातरं प्रणमन्ति।